मुख्यतया कोयला-गैस-आधारित-संयंत्रेभ्यः उत्पन्ना ताप-विद्युत् १२७.८७ अरब-इकायानां योगदानं दत्तवती यत् गतवर्षस्य समानमासस्य अपेक्षया १४.६७ प्रतिशतं वृद्धिं प्रतिनिधियति

सम्पूर्णे उत्तरभारते विस्तारिता तापतरङ्गेन मेमासे जूनमासस्य अधिकांशभागे च विद्युत्मागधा वर्धिता इति कारणेन मे ३० दिनाङ्के विद्युत्माङ्गं २५०GW इति अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् २०२४-२५ तमे वर्षे विद्युत्माङ्गं २६०GW यावत् गमिष्यति इति अनुमानितम् अस्ति ।

समयात् पूर्वं सम्पूर्णं देशं आच्छादयितुं मानसून-सङ्ग्रह-गतिः, उत्तर-राज्येषु तापमानस्य न्यूनता च अस्ति, अतः सम्प्रति २००GW-परिमितं शिखरमागधा अस्ति

मानसूनकाले जलाशयानाम् पुनः पूरणेन जलविद्युत् उत्पादनं वर्धते इति अपेक्षा अस्ति। मेमासे बृहत्जलपरियोजनाभ्यः विद्युत् उत्पादनं ९.९२ प्रतिशतं वर्धित्वा ११.६२ अरब यूनिट् यावत् अभवत् ।

जलं विहाय नवीकरणीय ऊर्जा परियोजनासु २२.५० अरब यूनिट् उत्पन्नाः, यत् वर्षपूर्वस्य अवधितः १८.३४ प्रतिशतं अधिकम् अस्ति ।

विद्युत्मन्त्रालयेन घरेलुकोयलाधारितसंयंत्रेभ्यः सितम्बरमासपर्यन्तं ६ प्रतिशतं आयातितं अङ्गारस्य मिश्रणं कर्तुं निर्देशः दत्तः यत् माङ्गल्याः पूर्तये पर्याप्तविद्युत् उत्पद्यते इति सुनिश्चितं भवति।

भारते ८.२ प्रतिशतं आर्थिकवृद्धिः अभवत्, यत् प्रमुखासु अर्थव्यवस्थासु सर्वाधिकम् अस्ति, अतः वर्धितायाः आर्थिकक्रियाकलापस्य कारणेन विद्युत्मागधा अपि वर्धिता अस्ति

आगामिषु पञ्चषु ​​वर्षेषु अधिकाधिकं उत्पादनक्षमतानिर्माणस्य योजनां कर्तुं विद्युत्माङ्गप्रक्षेपणस्य पुनः अवलोकनं कर्तुं अपि सर्वकारः विचारयति।