शीर्षनगरेषु एककोटिरूप्यकाणि अपि च ततः अधिकमूल्यानां सम्पत्तिनां विक्रये उछालः अभवत् तथा च अस्मिन् वर्षे प्रथमत्रिमासे एताः प्रीमियमसम्पत्तयः महामारीपूर्वं २०१९ तमे वर्षे सर्वेषां लेनदेनानाम् ३७ प्रतिशतं १६ प्रतिशतं कृतवन्तः .

आरईए इण्डिया इत्यस्य स्वामित्वे स्थितस्य प्रोप्टाइगर डॉट कॉम इत्यस्य प्रतिवेदनानुसारम् अस्मिन् वर्षे जनवरी-मार्च-कालखण्डे १-५ कोटिरूप्यकाणां मूल्यकोष्ठकस्य अन्तः माङ्गल्याः पर्याप्तवृद्धिः (५०-५५ प्रतिशतं) अभवत्

तस्य निकटतया ५-दशकोटिरूप्यकाणां श्रेणी विशेषतः मुम्बई, गुरुग्राम, बेङ्गलूरु इत्यादिषु नगरेषु अभवत् ।

प्रतिवेदनानुसारं एषा प्रवृत्तिः निवेशकानां हितधारकाणां च कृते आशाजनकानाम् अवसरानां संकेतं ददाति।

“आकांक्षाः विकसिताः सन्ति, गृहक्रेतारः आधुनिकसुविधाभिः, विशालविन्यासैः च सुसज्जितानि निवासस्थानानि इच्छन्ति । बृहत्तरेषु, सुविधायुक्तेषु गृहेषु एतत् परिवर्तनं सम्पत्तिमूल्यानां उन्नयनप्रवृत्तौ योगदानं ददाति” इति प्रोप्टाइगर डॉट कॉम तथा हाउसिंग् डॉट कॉम इत्येतयोः समूहस्य सीएफओ विकास वाधवनः अवदत्।

इदं स्पष्टं यत् विपण्यं सकारात्मकं मार्गं प्रति गच्छति, यत् विवेकशीलानाम् क्रेतृणां विकसितप्राथमिकताभिः चालितम् अस्ति ।

प्रतिवेदने आवासीयविक्रये ४१ प्रतिशतं वृद्धिः (वर्षे वर्षे) प्रकाशिता, प्रथमत्रिमासे राष्ट्रव्यापीरूपेण कुलम् १२०,६४० यूनिट् विक्रीतवान् इति अभिलेखः उच्चतमः अभवत्

अनारोक्-संशोधनस्य अनुसारं विगतवित्तवर्षद्वये प्रायः ८.२५ लक्षं नवीनगृहाणि प्रारब्धानि, ८.७२ लक्षं यूनिट् विक्रीताः च ।

२०१९ तमस्य वर्षस्य निर्वाचनानन्तरं शीर्षसप्तनगरेषु औसत-आवासीयमूल्यानि २०१९ तमस्य वर्षस्य जूनमासे ६ प्रतिशतं ५६०० प्रतिवर्गफीट्-CAGR-इत्यनेन वित्तवर्षस्य २०२४ तमस्य वर्षस्य अन्ते ७,५५० रुप्यकाणि प्रतिवर्गफीट्-रूप्यकाणि यावत् वर्धितानि सन्ति

महङ्गानां दबावानां मध्ये स्वधनस्य संरक्षणं वर्धनं च इच्छन्तीनां निवेशकानां कृते अचलसम्पत् लोकप्रियं हेजरूपेण उद्भूतम् इति अनारोक्-संशोधनस्य अनुसारम्।