नवीदिल्ली, इण्डियन फार्मर्स फर्टिलाइजर कोआपरेटिव लिमिटेड (इफ्को) इत्यनेन मंगलवासरे उक्तं यत् सम्पूर्णे भारते कृषकाणां मध्ये नैनो-उर्वरकस्य उपयोगं प्रवर्धयितुं प्रमुखं उपक्रमं प्रारब्धम्।

"नैनो उर्वरकस्य उपयोगप्रवर्धनमहाअभियानस्य" उद्देश्यं 800 ग्रामान् कवरं कृत्वा 200 मॉडल नैनोग्रामसमूहान् निर्मातुं वर्तते, यत्र कृषकाः नैनो यूरिया प्लस्, नैनो डीएपी, तथा सगरिका उर्वरकस्य अधिकतमखुदरामूल्ये (MRP) 25 प्रतिशतं अनुदानं प्राप्नुयुः, इति योजितम्।

आधुनिकप्रयोगप्रविधिनाम् उपयोगं प्रोत्साहयितुं इफ्को ड्रोन् उद्यमिनः प्रति एकरं १०० रुप्यकाणां अनुदानं प्रदास्यति, येन कृषकाः न्यूनलाभयुक्तानि छिद्रणसेवाः प्राप्तुं शक्नुवन्ति इति विज्ञप्तौ उक्तम्।

एतेषु आदर्शग्रामेषु प्रदर्शनद्वारा सस्यस्य गुणवत्तायां सुधारः, उत्पादनस्य वर्धनं च सहितं नैनो-उर्वरकस्य लाभस्य विषये जागरूकतां जनयितुं सहकारी योजना अस्ति

रासायनिक-उर्वरकेषु स्वस्य निर्भरतां न्यूनीकर्तुं अधिकस्थायि-कृषि-प्रथानां प्रवर्धनं च कर्तुं सर्वकारः प्रयतते इति कारणेन एतत् कदमः कृतः।

नैनो-उर्वरकस्य प्रचारार्थं शतदिनानां कार्ययोजना अपि सर्वकारेण आरब्धा अस्ति तथा च ४१३ जिल्हेषु नैनो डीएपी (तरलस्य) १,२७० प्रदर्शनं कर्तुं योजना अस्ति तथा च १०० जिल्हेषु नैनो यूरिया प्लस् (तरलस्य) २०० परीक्षणं कर्तुं योजना अस्ति।

इफ्को इत्यनेन २०२४-२५ तमे वर्षे ४ कोटि नैनो यूरिया प्लस्, २ कोटि नैनो डीएपी बोतलानां उत्पादनस्य लक्ष्यं निर्धारितम् अस्ति ।