ऋण एजेन्सी आईसीआरए पूर्वानुमानं करोति यत् आगामिषु वर्षेषु मार्गेषु, बन्दरगाहेषु, विमानस्थानकेषु च सहितं परिवहनमूलसंरचनापरियोजनासु व्ययस्य वृद्धिः भविष्यति, ठोससरकारीसमर्थनस्य, वर्धमानस्य पूंजीव्ययस्य, परियोजनानां विशालपाइपलाइनस्य च लाभः।

आगामिदशके बन्दरगाहक्षमतां आधारभूतसंरचनं च वर्धयितुं सर्वकारेण स्वस्य ‘समुद्रीभारतदृष्टिः २०३०’ इत्यस्य अन्तर्गतं बृहत् कैपेक्सस्य योजना कृता अस्ति ।

एतेन कतिपयेषु समूहेषु आपूर्ति-माङ्ग-असङ्गतिः भवितुम् अर्हति, यस्य परिणामेण बन्दरगाहानां कृते प्रतिस्पर्धा वर्धते, मूल्यनिर्धारणस्य च दबावः भवति इति प्रतिवेदने उक्तम्।

आईसीआरए इत्यस्य अपेक्षा अस्ति यत् भारतसर्वकारः पूंजीव्ययस्य वर्धनेन मार्गक्षेत्रनिवेशेषु दृढं ध्यानं स्थापयति।

मार्गपरिवहनराजमार्गमन्त्रालयस्य (MoRTH) क्षेत्रस्य बजटविनियोगः विगतदशके ८ गुणाधिकं वर्धितः, वित्तवर्षे २०२५ तमे वर्षे २.७ लक्षकोटिरूप्यकाणि यावत् अभवत्, यत् २२ प्रतिशतं चक्रवृद्धिवार्षिकवृद्धिदरं प्रतिबिम्बयति।

"भारतस्य मार्गनिर्माणं वित्तवर्षे २०२४ तमे वर्षे प्रायः २० प्रतिशतं दृढविस्तारस्य अनन्तरं वित्तवर्षे २०२५ तमे वर्षे ५-८ प्रतिशतं वर्धमानं १२,५०० कि.मी.-१३,००० कि.मी.पर्यन्तं भविष्यति। निष्पादनस्य एषा गतिः परियोजनानां स्वस्थपाइपलाइनेन समर्थिता भविष्यति, वर्धिता सरकारी पूंजीव्ययम् अपि च MoRTH द्वारा परियोजनासमाप्तौ अधिकं ध्यानं दत्तं भवति," इति ICRA इत्यस्य वरिष्ठः उपाध्यक्षः तथा च समूहप्रमुखः, कॉर्पोरेट् रेटिंग्स् गिरिशकुमार कदमः अवदत्।

रेटिंग् एजेन्सी इत्यस्य अनुसारं विमानस्थानकमूलसंरचनासु निवेशः अपि स्वस्थः एव तिष्ठति यत् आगामिषु ३-४ वर्षेषु प्रतिबद्धं कैपेक्सं प्रायः ५५,००० कोटिरूप्यकाणि-६०,००० कोटिरूप्यकाणि यावत् विमानस्थानकप्राधिकरणस्य अन्तर्गतं नवीनग्रीनफील्डविमानस्थानकानि, ब्राउनफील्डविकासः, विमानस्थानकविस्तारः च इत्यादीनां परियोजनानां प्रति प्रवाहितानि भविष्यन्ति भारतस्य .

विमानस्थानकेषु समग्ररूपेण यात्रिकयातायातस्य वृद्धिः स्वस्थरूपेण ८-११ प्रतिशतं यावत् भविष्यति, वित्तवर्षे २०२५ वित्तवर्षे २०२४ वित्तवर्षात् प्रायः ४०७ मिलियन-४१८ मिलियन यात्रिकाणां संख्या भविष्यति इति प्रतिवेदने उक्तम्।