नवीदिल्ली, स्वस्य युवानां नवयुवकानां हाले प्राप्तसफलतायाः कारणेन प्रोत्साहितः भारतीयलक्ष्यसङ्घः देशे क्रीडायाः विकासाय ‘प्रशिक्षकाणां प्रशिक्षणं’, ‘खेलस्य वृद्धिः’ इति यावत् स्वस्य कार्याणि विस्तारितवती अस्ति।

ओलम्पिकक्रीडायाः पूर्वं गोल्फक्रीडकानां समर्थने क्रीडामन्त्रालयः उदारः अस्ति । IGU इत्यनेन शिक्षणव्यावसायिकैः प्रशिक्षकैः च सह विशेषसत्रेषु अन्तर्राष्ट्रीयप्रशिक्षकं आनयितम्।

“अन्तर्राष्ट्रीयसभासु अस्मान् वारं वारं कथितं यत् भ्रातृसङ्घः कथं भारतं प्रति क्षेत्रे क्रीडायाः विकासाय पश्यति।

"अस्माकं समीपे संख्याः सन्ति, अस्माकं प्रशिक्षकप्रमाणीकरणव्यवस्था अस्ति तथा च अधुना 'अस्माकं शिक्षकान् शिक्षयितुं' अधिकान् जनान् क्रीडां कर्तुं प्रेरयितुं च कार्यक्रमैः सह आगामिषु कतिपयेषु वर्षेषु भारतं प्रशिक्षकः भविष्यति इति आशास्महे" इति आईजी-अध्यक्षः अवदत् . गोल्फः शक्तिः भविष्यति।" बृजिन्दरसिंहः।

सः अवदत् यत् खेलो इण्डिया गेम्स् इत्यादिषु कार्यक्रमेषु गोल्फ् इत्यस्य समावेशः करणीयः, विद्यालयेषु पाठ्यक्रमस्य भागः करणीयः इति आईजीयू इत्यस्य उद्देश्यम् अस्ति।

आईजीयू राष्ट्रियपीजीए-सङ्घस्य कन्फेडरेशन आफ् प्रोफेशनल् गोल्फ् (CPG) इत्यस्य सम्बद्धसदस्यः अस्ति । अस्य पक्षयोः अधः भारतीयराष्ट्रीयगोल्फ-अकादमी (NGAI) अस्ति ।

सोमवासरे समाप्तस्य त्रिदिवसीयकार्यशालायाः कृते भारतीयशिक्षकाणां, सहायकशिक्षकाणां, अधिकारिणां च कृते सीपीजी इत्यनेन गुरुप्रशिक्षकाः प्रेषिताः। एनजीएआइ-संस्थायाः कृतेषु बृहत्तमेषु कार्यक्रमेषु एषः अन्यतमः अस्ति, यस्य स्थापना आईजीयू-संस्थायाः प्रायः दशकद्वयात् पूर्वं कृता । अस्य माध्यमेन पूर्वभारतीयगोल्फक्रीडकः मानवदासः एनजीएआइ-संस्थायाः मार्गदर्शनं कुर्वन् अस्ति ।