नवीदिल्ली, भारते गूगल वॉलेट् इत्यनेन फिन्टेक् फर्म पाइन् लैब्स् टी इत्यनेन सह साझेदारी कृता अस्ति यत् मञ्चे उपहारपत्राणि प्रदाति इति संयुक्तवक्तव्ये उक्तम्।

साझेदारी उपहारकार्डस्य उपयोगं सरलीकरोति, उपयोक्तृभ्यः निर्विघ्नं सुविधाजनकं अनुभवं प्रदाति इति वक्तव्ये उक्तम्।

उपयोक्तारः Google Wallet app इत्यस्य अन्तः Gift Cards संग्रहीतुं प्रबन्धयितुं च शक्नुवन्ति, तथा च checkout इत्यत्र तेषां उपयोगाय स्मारकं प्राप्नुयुः इति अत्र उक्तम्।

विगतकेषु वर्षेषु व्यापारिणः डिजिटा-भुगतान-विधिं स्वीकुर्वन्ति तस्मिन् महत्त्वपूर्णं परिवर्तनं जातम् इति पाइन्-लैब्स्-संस्थायाः इस्सुइन्-व्यापारस्य अध्यक्षः नवीन-चन्दनी अवदत्

"देशे विशालं एण्ड्रॉयड् उपयोक्तृ-आधारं विचार्य, वयं उपहार-कार्डस्य उपयोगे तीक्ष्ण-कूदं प्रत्याशामः यतः अधिकाः विक्रेतारः ब्राण्ड् च अधुना स्वग्राहक-आधारस्य विस्तारं कर्तुं, ग्राहक-अनुभवं, धारणं, च सुधारयितुम् स्वस्य सर्वचैनल-रणनीत्यां तस्य लाभं लब्धुं पश्यन्ति | निष्ठा" इति सः अवदत् ।

गूगलेन भारते एण्ड्रॉयड् उपयोक्तृभ्यः गूगल वॉलेट् एप् अस्मिन् मासे प्रारम्भे एव प्रारब्धम् आसीत् ।