नवीदिल्ली [भारत], भारतस्य टीयर 2 नगराणि th देशस्य खुदराक्षेत्रे प्रमुखक्रीडकरूपेण उद्भवन्ति, यत्र लखनऊ विशेषतया उत्तिष्ठति, सकलपट्टेबलक्षेत्रस्य 18.4 प्रतिशतं भागं आज्ञापयति इति सम्पत्तिपरामर्शदातृसंस्थायाः Knigh Frank India इत्यस्य प्रतिवेदनानुसारम् प्रतिष्ठान। प्रतिवेदने प्रकाशितं यत् खुदराकेन्द्ररूपेण टीयर 2 नगरानां वृद्धिः आर्थिकवृद्धिः, रोजगारस्य अवसराः, वर्धमानाः डिस्पोजेबल-आयः, लघु-बाजारेषु ई-वाणिज्यस्य वर्धमान-परिचयः इत्यादिभिः कारकैः ईंधनम् अस्ति फलतः एतानि नगराणि निवेशान् विकासपरियोजनान् च आकर्षयन्तः अचलसम्पत्क्षेत्रस्य कृते महत्त्वपूर्णवृद्धिचालकाः भवन्ति । लखनऊ इत्यस्य अतिरिक्तं अन्ये टीयर 2 नगराणि येषां th shopping center stock इत्यस्मिन् महत्त्वपूर्णं योगदानं आसीत् ते कोच्ची, जयपुर, इन्दौर, कोझिकोड च आसन् । "भारतस्य खुदरा परिदृश्यं कारकानाम् एकः आकर्षकः समागमः अस्ति, यस्य आकारः b अस्य विशालजनसंख्या, डिजिटलसाक्षरतायां प्रगतिः, आर्थिकविस्तारः च अस्ति। एते तत्त्वानि खुदराक्षेत्रस्य विकासं प्रेरयितुं एकत्रिताः भवन्ति, यत्र खुदरास्थानानां बहुपक्षीयकेन्द्रेषु विकासे विशेषतया बलं दत्तम् अस्ति of commerc and entertainment" इति नाइट् फ्रैङ्क् इण्डिया इत्यस्य अध्यक्षः एमडी च शिशिर् बैजलः अवदत्। परन्तु प्रतिवेदने उक्तं यत् टीयर-नगरेषु शॉपिङ्ग्-केन्द्राणां विकासः टीयर-१-विपण्यस्य तुलने भिन्न-प्रक्षेपवक्रतां अनुसृत्य अस्ति । यदा प्रथमस्तरीयनगरेषु १९९० तमे दशके एव शॉपिङ्ग्-केन्द्रस्य स्थापना अभवत् तदा द्वितीय-स्तरस्य नगरेषु २००० तमे दशके एव तेषां उद्भवः अभवत् फलतः अनेके टीयर 2 नगराणि तुल्यकालिकरूपेण लघुशॉपिङ्ग्-केन्द्रैः जनयन्ति । तदपि वृद्धेः प्रगतेः च लक्षणानि दृश्यन्ते । यदा १६ टीयर २ नगरेषु अद्यापि ०.१ मिलियन वर्गमीटर् तः न्यूनानि शॉपिङ्ग् सेण्टर् सन्ति, केवलं ५ टीयर नगरेषु एतां सीमां अतिक्रम्य केन्द्राणि सन्ति । इदं टीयर 2 नगरेषु बृहत्तरं अधिकं च सुदृढं खुदरामूलसंरचनं प्रति परिवर्तनं सूचयति, यत् भारते th क्षेत्रस्य अग्रिमचरणस्य विकासं प्रतिबिम्बयति। अन्तिमेषु वर्षेषु भारते खुदरा-परिदृश्ये महत्त्वपूर्णाः परिवर्तनाः अभवन्, येषु प्रतिशोध-शॉपिङ्ग्, इन्फ्लुएन्सर्-विपणनम्, जेनरेशन-जेड्-केन्द्रित-रणनीतयः इत्यादीनां प्रवृत्तयः चिह्निताः सन्ति एतेषां प्रवृत्तिभिः इष्टका-उलूखल-शॉपिङ्ग-अनुभवानाम् पुनः आकारः कृतः, उपभोक्तृणां कृते अद्वितीयं विमर्शपूर्णं च वातावरणं निर्मितम् अस्ति । महामारीद्वारा स्थापितानां चुनौतीनां अभावेऽपि खुदराक्षेत्रं सशक्ततरं उद्भवति, यत्र विविधदृश्यं व्यापकं भौगोलिकं उपस्थितिः च देशे सर्वत्र इष्टका-उलूखल-भण्डाराः सन्ति