वाशिंगटन, भारते कृषकाणां आयं धान्यात् फलं प्रति सस्यप्रकारं परिवर्त्य बहुधा वर्धयितुं शक्यते इति भारतीयः सामाजिककार्यकर्ता मयङ्कगान्धी अवदत्।

गान्धी गैरसरकारीसंस्थायाः ग्लोबल विकास ट्रस्ट् इत्यस्य संस्थापकः अस्ति, यस्य उद्देश्यं मराठवाडा, महाराष्ट्र, मध्यप्रदेश इत्यादीनां अनावृष्टिग्रस्तग्रामाणां परिवर्तनं भवति, यत् कृषकाणां न्यूनतमं आयं औसतेन १०,००० रूप्यकात् १ रुप्यकात् अधिकं यावत् वर्धयितुं कार्यं करोति लक्षं प्रति एकर प्रतिवर्षम्।

“भारतस्य नीति-आयोगः कथयति यत् २०३० तमवर्षपर्यन्तं ४२ प्रतिशतं आपूर्ति-माङ्ग-अन्तरं भविष्यति ।अस्माभिः अवगतम् यत् धान्यात् फलं प्रति सस्य-प्रकारं परिवर्त्य कृषकस्य आयः बहुधा वर्धयितुं शक्यते |. अतः, वयं सस्यस्य स्वरूपं परिवर्तयामः, कृषकान् प्रशिक्षयामः, तेषां विपणने साहाय्यं कुर्मः” इति गान्धी अत्र अवदत्।

न्यूयॉर्क, वाशिङ्गटन डीसी, सैन्फ्रांसिस्को इत्यादीनां त्रिनगरयात्रायां गान्धी उद्योगपतिना रविझुन्झुनवाला इत्यनेन सह भारतीय-अमेरिका-देशवासिभिः सह मिलित्वा भारते स्वस्य परियोजनायाः विषये जागरूकतां जनयन्ति यत् सः कथयति यत्, तस्य दरिद्रतमक्षेत्रेषु कृषकाणां सहायतां करोति देशे तेषां वार्षिकं आयं बहुगुणं वर्धयित्वा।

गान्धी कृषकाणां आयवर्धनम् इति तस्य कार्यम् इति अवदत्।

“सामान्यतया, कृषकाः यत् प्रकारस्य अ-पारिश्रमिक-सस्यानि वर्धयन्ति, अहं चिन्तितवान् यत् यदि वयं तत् परिवर्तयितुं शक्नुमः तथा च कृषकाणां आय-वृद्धौ साहाय्यं कुर्मः |. तत् च वयं कर्तुं समर्थाः अस्मत्। आयः १० गुणाधिकः वर्धितः अस्ति । प्रतिवर्षं ३८,७०० रूप्यकाणां आयः अधुना ३,९३,००० रूप्यकाणि अस्ति” इति सः दावान् अकरोत् ।

“अतः, यदि भवान् मन्यते यत् देशस्य कृषकाः यत्र च ६५ प्रतिशतं देशाः कृषकाः सन्ति, यदि वयं तेषां आयं १० गुणान् वर्धयामः तर्हि देशस्य अर्थव्यवस्थायां उल्लासः भविष्यति।

पर्यावरणस्य उन्नयनार्थं कृषकाणां आयवर्धनस्य अतिरिक्तं "वयं ५ कोटिः वृक्षाः रोपितवन्तः। एकदा वयं वृक्षाः रोपयामः तदा तेषां आयं वर्धयिष्यति। अहं निरन्तरं वदामि यत् जलवायुसंकटस्य विरुद्धं युद्धस्य सरलतमः, सस्तीतमः, द्रुततमः च पद्धतिः जनसमूहः इति वृक्षारोपणम्” इति सः अवदत् ।

स्वकार्यस्य फलस्वरूपं गान्धी अवदत् यत् महाराष्ट्रस्य मराठवाडाप्रदेशे यत्र एकदा प्रतिवर्षं ११०० तः अधिकं भवति स्म तत्र कृषकाणां आत्महत्यायां पर्याप्तं न्यूनता अभवत्।

अधुना मध्यप्रदेशे अपि एषः समूहः कार्यं कुर्वन् अस्ति । “अधुना वयं महाराष्ट्रे मध्यप्रदेशे च कार्यं कुर्मः। यत्र वयं कार्यं कुर्मः तत्र वयं २७ क्लस्टर् कृतवन्तः...अस्माकं कृते देशे सर्वत्र गन्तुं बैण्डविड्थ् वा क्षमता वा नास्ति” इति सः अवदत्।

“एतेन प्रभावेण देशस्य सर्वेऽपि इच्छन्ति यत् वयं स्वक्षेत्रं गच्छामः। अतः, वयम् अधुना उत्कृष्टतायाः केन्द्रं, विश्वस्तरीयं कृषकप्रशिक्षणकेन्द्रं कृतवन्तः, यत्र देशस्य विभिन्नभागेभ्यः कृषकाः आगत्य अस्माभिः एतत् कथं कृतम् इति ज्ञास्यन्ति स्म, ततः स्वक्षेत्रे तस्य प्रतिकृतिं कुर्वन्ति स्म” इति गान्धी अवदत्।