नवीदिल्ली [भारत], भारतस्य उद्यानस्य उत्पादनं २०२३-२४ मध्ये प्रायः ३५२.२३ मिलियन टन इति अनुमानितम् अस्ति, यत् २०२२-२३ तमस्य वर्षस्य अन्तिम-अनुमानस्य तुलने प्रायः ३२.५१ लक्षटन (०.९१ प्रतिशतं) न्यूनतां प्रतिबिम्बयति

२०२३-२४ द्वितीयस्य अनुमानस्य अनुसारं शाकस्य उत्पादनं न्यूनतायाः सम्भावना अस्ति इति कृषिकृषककल्याणमन्त्रालयेन विज्ञप्तौ उक्तम्।

प्याज, आलू, बैंगन (बैंगन), अन्येषां शाकानां उत्पादनं न्यूनीभवति इति अपेक्षा अस्ति, यथा २०२३-२४ तमस्य वर्षस्य द्वितीयस्य अग्रिम-अनुमानस्य प्रत्याशितम् अस्ति

प्याजस्य उत्पादनं गतवर्षे ३०२.०८ लक्षटनतः २०२३-२४ तमे वर्षे २४२.१२ लक्षटनपर्यन्तं महतीं न्यूनतां प्राप्स्यति, येन प्रायः ६० लक्षटनस्य न्यूनता अभवत्

फलानां उत्पादनं ११२.६३ मिलियनटनपर्यन्तं भविष्यति इति अपेक्षा अस्ति, यत् मुख्यतया कदलीफलस्य, चूर्णस्य/निम्बूस्य, आमस्य, अमरूदस्य, द्राक्षाफलस्य च उपजस्य वृद्ध्या चालितम् अस्ति

शाकस्य उत्पादनं २०४.९६ मिलियनटनस्य परिमितं भविष्यति ।

परन्तु पूर्ववर्षस्य तुलने सेबस्य, दाडिमस्य च उत्पादनं न्यूनं भविष्यति इति अपेक्षा अस्ति ।

शाकस्य उत्पादनं २०४.९६ मिलियनटनपरिमितं भविष्यति यत्र शीशक-कटु-गोभी, फूलगोभी, टमाटर-उत्पादने वृद्धिः भविष्यति

आलू-उत्पादनं अपि प्रायः ५६७.६२ लक्षटनपर्यन्तं न्यूनीभवति इति अपेक्षा अस्ति, यत् प्रायः ३४ लक्षटनं न्यूनीकृतम्, मुख्यतया बिहार-पश्चिमबङ्गयोः उत्पादनस्य न्यूनतायाः कारणम्

तस्य विपरीतम् टमाटरस्य उत्पादनं ३.९८ प्रतिशतं वर्धते, २०२३-२४ तमे वर्षे प्रायः २१२.३८ लक्षटनं यावत् गतवर्षे प्रायः २०४.२५ लक्षटनं यावत् आसीत् एतेन देशस्य विभिन्नसस्यानां मध्ये उद्याननिर्माणस्य मिश्रितप्रवृत्तिः प्रकाशिता अस्ति ।