नवीदिल्ली, भारते अनुकूलला नीनास्थितेः th पृष्ठे अस्मिन् ऋतौ सामान्यतः उपरि मानसूनवृष्टिः अनुभविष्यति इति IMD सोमवासरे अवदत्, कृषकाणां नीतिनियोजकानां च उत्साहं जनयति।

पृथिवीविज्ञानमन्त्रालयस्य सचिवः एम रविचन्द्रनः पत्रकारसम्मेलने अवदत् यत् ऋतुवृष्टिः उच्चतरपक्षे o 'सामान्यतः उपरि' भविष्यति, दीर्घकालीनसरासरीयाः १०६ प्रतिशतं (८७ से.मी.) इति च निरूपितवान्

देशस्य केचन भागाः पूर्वमेव अत्यन्तं तापेन सह युद्धं कुर्वन्ति तथा च एप्रिल-मासतः जून-मासपर्यन्तं तापतरङ्गदिनानां महती अधिका संख्या अपेक्षिता अस्ति । एतेन विद्युत्जालस्य तनावः भवति, तथा च अनेकक्षेत्रेषु जलस्य अभावः भवति ।

भारतस्य कृषिदृश्यस्य कृते मानसूनः महत्त्वपूर्णः अस्ति, यत्र शुद्धकृष्यक्षेत्रस्य ५२ प्रतिशतं भागः तस्मिन् अवलम्बते । इदं सम्पूर्णे th देशे विद्युत् उत्पादनं विहाय पेयजलस्य कृते महत्त्वपूर्णानां replenishin जलाशयानाम् कृते अपि महत्त्वपूर्णम् अस्ति।

मानसूनऋतौ सामान्यतः अधिकवृष्टेः पूर्वानुमानं, अतः द्रुतगतिना विकसितस्य दक्षिण एशियायाः राष्ट्रस्य कृते महती राहतरूपेण आगच्छति ।

परन्तु सामान्यसञ्चितवृष्टिः देशे सर्वत्र वर्षायाः एकरूपकालस्य स्थानिकवितरणस्य गारण्टीं न ददाति, जलवायुपरिवर्तनेन वर्षाधारकप्रणाल्याः परिवर्तनशीलतां अधिकं वर्धयति

वायव्य, पूर्व, ईशानभारतस्य केषुचित् भागेषु ऋतुकाले सामान्यतः न्यूनवृष्टिः भविष्यति इति आईएमडी-संस्थायाः महानिदेशकः मृत्युञ्जयमोहापात्रः प्रेसस्य समये अवदत्।

परन्तु, आदर्शैः मध्यप्रदेशस्य, राजस्थानस्य, महाराष्ट्रस्य, ओडिशास्य, छत्तीसगढस्य मध्यप्रदेशस्य, उत्तरप्रदेशस्य, पश्चिमबङ्गस्य च अनेकभागेषु मानसूनवृष्टेः विषये किमपि "स्पष्टसंकेतः" न दत्तः, ये कोर मानसूनक्षेत्रं (कृषिः मुख्यतया वर्षा-पोषितं) निर्मान्ति देशस्य ।

आईएमडी-प्रमुखः अवदत् यत् मानसूनऋतौ सामान्यवृष्टेः २९ प्रतिशतं सम्भावना, सामान्यवृष्टेः ३१ प्रतिशतं सम्भावना, अतिरिक्तवृष्टेः ३० प्रतिशतं सम्भावना च अस्ति।

आईएमडी-अनुसारं ५० वर्षेषु ८७ से.मी.

दीर्घकालीनसरासरीयाः ९० प्रतिशतात् न्यूनं वर्षा 'अभावयुक्तं', ९० प्रतिशततः ९५ प्रतिशतं यावत् 'सामान्यतः अधः', १० प्रतिशततः ११० प्रतिशतं यावत् 'सामान्यतः उपरि', १०० प्रतिशतात् अधिकं च 'अतिरिक्तवृष्टिः' इति मन्यते

१९५१-२०२३ कालखण्डस्य आँकडानि दर्शयन्ति यत् भारते मानसूनऋतौ सामान्यतः उपरि वर्षा i अनुभविता यत्र ला नीना एल निन् घटनायाः अनुसरणं कृतवती इति मोहपात्रा अवदत्।

देशः २२ ला निन् वर्षेषु २० वर्षेषु सामान्यतः सामान्यतः वा मानसूनस्य मापनं कृतवान् ।

सम्प्रति एल नीनो-स्थितयः प्रचलन्ति । मानसूनस्य प्रथमार्धे एनएसओ तटस्थस्थितयः आर अपेक्षिताः। तदनन्तरं, मॉडल् सूचयति, एल लीना परिस्थितयः अगस्त-सितम्बरपर्यन्तं स्थापिताः भवितुम् अर्हन्ति इति मोहपत्रः अवदत्।

भारतीयमानसूनस्य कृते अनुकूलाः सकारात्मकाः हिन्दमहासागरस्य द्विध्रुवस्थितयः, ऋतुकाले आर पूर्वानुमानिताः । अपि च उत्तरगोलार्धे यूरेशियादेशे च हिमावरणं न्यूनम् अस्ति । अतः सर्वाणि परिस्थितयः अनुकूलाः इति सः अवदत्।

एल नीनो-स्थितयः -- मध्य-प्रशांत-महासागरे पृष्ठीयजलस्य आवधिक-तापनं -- भारते दुर्बल-मानसून-वायुभिः, शुष्कतर-स्थित्या च सम्बद्धम् अस्ति

ला नीना परिस्थितयः - एल नीनो इत्यस्य विरोधाभासः -- मानसूनऋतौ "सामान्यतः उपरि" वर्षायाः th संभावनायां प्रबलः कारकः अस्ति, D S Pai, IMD इत्यस्य वरिष्ठवैज्ञानिकः, अवदत्

भारतस्य भूखण्डे मानसूनस्य आरम्भस्य विषये, जून-जुलाई, अगस्त-सेप्टेम्बे-मासेषु मे-मासस्य मध्यभागे वर्षावितरणस्य विषये च आईएमडी-संस्था अद्यतनं प्रदास्यति इति मोहपत्रेण उक्तम्।

मानसूऋतुवृष्टेः पूर्वानुमानार्थं त्रीणि बृहत्जलवायुघटनानि विचार्यन्ते ।

प्रथमं एल नीनो, द्वितीयं हिन्दमहासागरद्विध्रुवम् (IOD), यत् विषुववृत्तस्य हिन्दमहासागरस्य पश्चिमपूर्वपक्षयोः विभेदकतापनस्य कारणेन भवति, तृतीयं च उत्तरहिमालयस्य उपरि हिमावरणं यूरेशियनभूखण्डस्य च , यस्य भूखण्डस्य विभेदकतापनद्वारा भारतीयमानसूनस्य उपरि अपि प्रभावः भवति ।