बीजिंग-चीन-भारत-देशयोः सीमा-अवरोधस्य समाधानार्थं "सकारात्मक-प्रगतिः" अभवत्, यत्र उभयपक्षः कूटनीतिक-सैन्य-माध्यमेन निकटसञ्चारं स्थापयति इति विदेशमन्त्रालयस्य वरिष्ठः अधिकारी शुक्रवासरे अत्र अवदत्।

विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गस्य टिप्पण्याः अधिकविस्तारः आसीत् o प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य हाले कृतस्य वक्तव्यस्य विषये चीनस्य प्रतिक्रिया यस्मिन् h उक्तवान् यत् नवीदिल्ली कृते बीजिंगेन सह सम्बन्धः महत्त्वपूर्णः अस्ति तथा च सीमासु "दीर्घकालं यावत् स्थितिः" तत्कालं सम्बोधनीया।

न्यूजवीक् पत्रिकायाः ​​साक्षात्कारे प्रधानमन्त्री मोदी आशां प्रकटितवान् यत् कूटनीतिक-सैन्य-स्तरस्य सकारात्मक-रचनात्मक-द्विपक्षीय-सङ्गति-माध्यमेन द्वयोः देशयोः सीमासु शान्तिं शान्तिं पुनः स्थापयितुं, स्थापयितुं च समर्थौ भविष्यतः |.

चीनदेशः भारतं च सीमास्थित्या सम्बद्धानां विषयाणां निवारणाय कूटनीतिकसैन्यमार्गेण निकटसञ्चारं कुर्वतः सन्ति, सकारात्मकप्रगतिः च प्राप्ता” इति चीनीयविदेशमन्त्रालयस्य प्रवक्ता माओ न्यूजवीक्-सञ्चारमाध्यमेन मोदी-साक्षात्कारस्य प्रश्नस्य उत्तरे अत्र मीडिया-ब्रीफिंग्-समारोहे अवदत्

सा अवदत् यत्, “चीनदेशः मन्यते यत् सुस्थः स्थिरः च सम्बन्धः बोट् चीन-भारतयोः हिताय अस्ति ।

“वयं आशास्महे यत् भारतं चीनेन सह द्विपक्षीयसम्बन्धेषु सीमाप्रश्नं समुचितरूपेण स्थापयितुं कार्यं करिष्यति तथा च तस्य सम्यक् प्रबन्धनं करिष्यति, तथा च th सम्बन्धं ध्वनितस्थिरमार्गे स्थापयिष्यति” इति माओ अवदत्।

२०२० तमस्य वर्षस्य मे-मासस्य ५ दिनाङ्के पूर्वीलद्दाखसीमाविरोधः प्रारब्धः तदा आरभ्य भारतस्य चीनस्य च व्यापारसम्बन्धं विहाय स्थगितम् अस्ति, यतः पाङ्गोङ्गत्सो (सरोवर) क्षेत्रे हिंसकसङ्घर्षः अभवत्

पक्षद्वयेन एतावता २१ दौरस्य कोरसेनापतिस्तरस्य वार्ता कृता अस्ति t स्तम्भस्य समाधानम्।

एतावता दिनेषु द्वितीयवारं चीनदेशः मोदीसाक्षात्कारे प्रतिक्रियाम् अददात्।

मोदी स्वसाक्षात्कारे अवदत् यत्, “मम विश्वासः अस्ति यत् अस्माकं सीमासु दीर्घकालीनस्थितेः तत्कालं सम्बोधनस्य आवश्यकता वर्तते येन अस्माकं द्विपक्षीयपरस्परक्रियासु असामान्यता अस्माकं पृष्ठतः स्थापयितुं शक्यते।

सः अवदत् यत् भारत-चीनयोः मध्ये स्थिराः शान्तिपूर्णाः च सम्बन्धाः न केवलं अस्माकं देशद्वयस्य कृते अपितु सम्पूर्णस्य क्षेत्रस्य विश्वस्य च कृते महत्त्वपूर्णाः सन्ति।

गुरुवासरे मोदी-साक्षात्कारे प्रश्नस्य उत्तरं दत्त्वा माओः अवदत् यत् चीन-देशेन प्रधानमन्त्रिणः मोदी-महोदयस्य वचनं टिप्पणीकृतम्।

सा अवदत् यत्, चीन-भारतयोः सुस्थः स्थिरः च सम्बन्धः देशयोः हितस्य सेवां करोति, क्षेत्रे ततः परं च शान्तिविकासाय अनुकूलः अस्ति।

सीमाप्रश्ने माओ गुरुवासरे चीनस्य बहुधा पुनरावृत्तिं पुनः उक्तवान् यत् सः चीन-भारतसम्बन्धस्य सम्पूर्णतां न प्रतिनिधियति, द्विपक्षीयसम्बन्धेषु समुचितरूपेण स्थापनं च सम्यक् प्रबन्धनं च कर्तव्यम्।

परन्तु भारतेन उक्तं यत् यावत् सीमानां स्थितिः असामान्यः एव तिष्ठति तावत् चीनेन सह तस्य सम्बन्धेषु सामान्यतायाः पुनर्स्थापनं i न भवितुम् अर्हति।

माओ इत्यनेन उक्तं यत् सीमास्थित्या सम्बद्धानां विषयाणां निबन्धने कूटनीतिकसैन्यमार्गेण द्वयोः देशयोः निकटसञ्चारः भवति तथा च सकारात्मकप्रगतिः कृता।

"वयं आशास्महे यत् भारतं चीनेन सह कार्यं करिष्यति, द्विपक्षीयसम्बन्धानां सामरिक-उच्चतायाः दीर्घकालीनदृष्ट्या च समीपं गमिष्यति, विश्वासं निर्मास्यति, संवादं सहकार्यं च संलग्नं करिष्यति, सम्बन्धं ध्वनि-स्थिर-मार्गे स्थापयितुं मतभेदं समुचितरूपेण नियन्त्रयितुं प्रयतते ," इति सा अवदत् ।

चीनीयसैन्यस्य मते अद्यावधि पक्षद्वयं चतुर्णां बिन्दूनां विच्छेदं कर्तुं सहमतौ, यथा गलवान-उपत्यका, पाङ्गोङ्ग-सरोवरः, हॉट्-स्प्रिंग्स्, जियाना-दबन् (गोग्रा) च

भारतं जनमुक्तिसेना (PLA) इत्यस्य उपरि देपसाङ्ग-डेमचोक्-क्षेत्रेभ्यः विच्छेदं कर्तुं दबावं ददाति, यत् चीन-देशेन सह तस्य सम्बन्धेषु सामान्यतायाः पुनर्स्थापनं न भवितुम् अर्हति यावत् सीमा तनावपूर्णा एव तिष्ठति।