सिङ्गापुर, भारतीय, सिङ्गापुर संस्थानां जलसंसाधनप्रबन्धनविषये उद्योगं नगरपालिकां च सज्जीकर्तुं संयुक्तप्रशिक्षणकार्यक्रमस्य संचालनार्थं चर्चा आरब्धा अस्ति।

सीआईआई-त्रिवेणी जलसंस्थायाः अस्मिन् विषये सिङ्गापुरस्य सार्वजनिकउपयोगितामण्डलेन (PUB) सह चर्चा आरब्धा अस्ति।

सीआईआई-त्रिवेणी जलसंस्था सर्वकारं, उद्योगं, समुदायं च एकत्र आनयति यत् विभिन्नस्तरयोः स्केलयोः च अर्थात् संयंत्रं, नगरं, मण्डलं, राज्यं, नदीबेसिन् च जलसंसाधनदक्षतासु सुधारं कर्तुं कार्यं करोति।

PUB स्थायित्वपर्यावरणमन्त्रालयस्य (MSE) अन्तर्गतं वैधानिकमण्डलम् अस्ति । एषा राष्ट्रियजलसंस्था अस्ति, या सिङ्गापुरस्य जलप्रदायस्य, जलसङ्ग्रहणस्य, प्रयुक्तजलस्य च एकीकृतरीत्या प्रबन्धनं करोति ।

अनावृष्टि-बाढयोः समये अपि जलस्य आपूर्तिः निरन्तरं भवति इति सुनिश्चित्य जलवायुस्य चरमपरिस्थितिभिः सह निबद्धुं उद्योगः नगरपालिकाश्च सज्जाः भवेयुः इति अस्माकं आवश्यकता अस्ति भारतीय उद्योगसङ्घः (CII) इति ।

संयुक्तप्रशिक्षणकार्यक्रमविषये चर्चाः अस्मिन् सप्ताहे सिङ्गापुर-अन्तर्राष्ट्रीयजलसप्ताहे (SIWW) आरब्धाः।

एसआईडब्ल्यूडब्ल्यू इत्यस्य भागरूपेण आयोजिते भारतव्यापारमञ्चे गुरुवासरे सः अवदत् यत् वयं जले सूक्ष्मप्लास्टिकादिभ्यः उद्योगेभ्यः नूतनानि दूषकाणि उदयमानाः अपि पश्यामः, तस्य प्रबन्धनं कथं करणीयम् इति च।

एतेषु क्षेत्रेषु औद्योगिकप्रौद्योगिकीषु च अधिकं सहकार्यं द्रष्टुं शक्नुमः इति आशास्महे इति सः अवदत्।

आगामिषु मासेषु भारतस्य सिङ्गापुरस्य च उच्चस्तरीयसमागमः जलसम्पदां विषये अपि सम्बोधयिष्यति इति भारतीय उच्चायुक्तः शिल्पक अम्बुले मञ्चे उद्घाटनभाषणे अवदत्।

"जलसंसाधनस्य विषयं अस्माकं देशद्वयस्य सहकार्यस्य महत्त्वपूर्णस्तम्भेषु अन्यतमं कर्तुं वयं बहु रोचयामः" इति एसआईडब्ल्यूडब्ल्यू इत्यत्र व्यावसायिकसमागमात् द्वौ त्रीणि च ठोसपरिणामानां अनुवर्तनं कर्तुं आशां कुर्वन् दूतः अवदत्।