पञ्चकुला (हरियाना), भारतीयमिश्रित-४x४०० मीटर् रिले-दलः रविवासरे अत्र राष्ट्रिय-अन्तर्राज्य-चैम्पियनशिपस्य अन्तिमदिने लक्ष्यसमयं सम्यक् एकसेकेण्ड्-पर्यन्तं त्यक्त्वा राष्ट्रिय-अभिलेखं स्थापयित्वा अपि पेरिस-ओलम्पिक-क्रीडायाः योग्यतां प्राप्तुं असफलः अभवत् .

भारतेन मिश्रित-४०० मीटर् रिले-स्पर्धायां द्वौ दलौ -- ए, बी च -- स्थापितौ यस्मिन् श्रीलङ्का-मालदीव-देशयोः अपि भारतस्य एथलेटिक्स-सङ्घस्य (एएफआई) आमन्त्रणं कृतम् अस्ति येन विश्व-क्रमाङ्कन-प्रयोजनार्थं समयाः गण्यन्ते |.

एकं आयोजनं अन्तर्राष्ट्रीयं कर्तुं त्रीणि राष्ट्रियदलानि आवश्यकानि सन्ति ।भारतीयदलस्य लक्ष्यं ३:११.८७ इति समयं कृत्वा केन्यादेशं (३:११.८८) अतीत्य १६तमं अन्तिमस्थानं च प्राप्तुं आसीत् । परन्तु मुहम्मद अनसः, ज्योतिकाश्रीदण्डी, मुहम्मद अजमलः, किरणपहलः च इत्येतयोः इण्डिया ए चतुष्टयेन ३:१२.८७ समयं कृत्वा दौडं जित्वा ।

अस्मिन् क्रमे भारतीयदलेन पूर्वं ३:१४.१२ सेकेण्ड् इति राष्ट्रियविक्रमः मेटितः यः मेमासे बैंकॉक्-नगरे एशिया-रिले-क्रीडायां अभिलेखितः आसीत् ।

रोचकं तत् अस्ति यत् ओलम्पिक-योग्यता-समयं ५०.९५ सेकेण्ड्-उल्लङ्घनेन व्यक्तिगत-४०० मीटर्-क्रीडायां विजयं प्राप्तवती किरणः भारतीयदले नामाङ्किता, यद्यपि सा राष्ट्रियशिबिरात् बहिः एकान्ते प्रशिक्षणं करोतिएएफआई-संस्थायाः सुप्रसिद्धा नीतिः अस्ति यत् रिले-दलानि केवलं राष्ट्रियशिबिरार्थिनः मध्ये एव चिन्वन्ति ।

टी संतोष, विथ्या रामराज, अमोज जैकब, सुभा वेंकटेसन के इण्डिया बी टीम 3:14.22 से द्वितीय स्थान पर रहे।

श्रीलङ्का ३:१८.१८ इति समयेन तृतीयस्थानं प्राप्तवान्, मालदीवदेशः ३:४४.९८ इति समयेन अष्टमस्थाने अन्तिमस्थाने च अभवत् ।भारतीयस्य मिश्रितस्य ४x४०० मीटर् रिले-दलस्य पेरिस्-नगरं प्राप्तुं असफलता एएफआई-सङ्घस्य कृते निराशाजनकं भविष्यति । पुरुषाणां महिलानां च ४x४०० मीटर् रिले-दलयोः द्वयोः अपि ओलम्पिक-क्रीडायाः योग्यता प्राप्ता अस्ति ।

अन्येषु स्पर्धासु ओलम्पिकं प्रति गच्छन् किशोर जेना हरियाणानगरस्य साहिल् सिलवालेन ८१.८१ मीटर् क्षेपणेन जित्वा पुरुषस्य भालाक्षेपकस्पर्धायां तृतीयस्थानं प्राप्तवान्।

ओडिशा-नगरस्य विक्रान्त-मलिकः ८१.७४ मीटर्-पर्यन्तं द्वितीयः अभवत्, जेना ८०.८४ मीटर्-पर्यन्तं द्वितीय-परिक्रमस्य क्षेपणेन कांस्यपदकं प्राप्तवान् ।एशियाईक्रीडायाः रजतपदकविजेता जेना, यस्य व्यक्तिगतं सर्वोत्तमं ८७.५४ मीटर् अस्ति, सः मेमासे फेडरेशनकपस्य भयानकस्य ७५.४९ मीटर्पर्यन्तं प्रयत्नस्य अनन्तरं ८०-प्लस् क्षेपणेन स्वस्य आत्मविश्वासं पुनः प्राप्तवान् इति कारणेन निश्चिन्तः पुरुषः आसीत्

सः अपि प्रकटितवान् यत् सः भुवनेश्वरे फेडरेशनकपस्य (मे १५-१९) अनन्तरं लघुवामगुल्फवेदनायाः सामनां कुर्वन् आसीत्।

"फेडरेशनकपस्य अनन्तरं मम वामपादे (अवरुद्धपादे) नूपुरवेदना अभवत् किन्तु अहं कदा घटितम् इति ज्ञातुं न शक्तवान्। वयं वैद्यस्य परामर्शं कृतवन्तः यः मां अवदत् यत् एतस्य विषये चिन्ता न कर्तव्या। वयं भारं किञ्चित् न्यूनीकृतवन्तः, पुनर्प्राप्तिव्यायामानि च कृतवन्तः physiotherapy.वेदना न्यूनीकृता अस्ति तथा च अद्य प्रायः सर्वं न गतः" इति ओडिशायाः प्रतिनिधित्वं कुर्वती जेना अवदत्।"अहं निश्चिन्तः अस्मि यत् अहं फेडरेशनकपस्य अनन्तरं पुनः ८०-प्लस् क्षेपणं प्राप्तवान्। अहं अनुभवामि यत् अहं पुनः मम लयं प्राप्नोमि तथा च अहं आशासे यत् ७ जुलै दिनाङ्के पेरिस् डायमण्ड् लीग् इत्यत्र उत्तमं प्रदर्शनं करिष्यामि ततः ओलम्पिकं प्रति गमिष्यामि।

आन्ध्रप्रदेशस्य प्रतिनिधित्वेन स्टार एथलीट् ज्योति याराजी महिलानां १०० मीटर् बाधादौडस्पर्धायां १३.०६ सेकेण्ड् यावत् समयं प्राप्तवती, ओडिशानगरस्य प्रज्ञा साहू (१३.१५), तमिलनाडुनगरस्य निथ्यारामराज (१३.२१) च क्रमशः रजत-कांस्यपदकं प्राप्तवती

याराजी इत्यस्य राष्ट्रियविक्रमः १२.७८ सेकेण्ड् अस्ति, ओलम्पिकस्य योग्यतायाः समयः १२.७७ सेकेण्ड् अस्ति । परन्तु सा विश्वक्रमाङ्कनकोटाद्वारा पेरिस्क्रीडायाः टिकटं बुकं कर्तुं निश्चिता अस्ति।याराजी इत्यनेन उक्तं यत् मेमासे फिन्लैण्ड्देशे स्पर्धायां धावन्त्याः लघुनितम्बस्य फ्लेक्सर्-आघातात् सा स्वस्थतां प्राप्तवती अस्ति तथा च सा पेरिस्-नगरं गन्तुं दुर्लभा अस्ति।

"अहं बलवती, योग्या, (ओलम्पिकक्रीडायां) यथाशक्ति च करिष्यामि" इति सा पश्चात् अवदत् ।

"फिन्लैण्ड्देशे अन्तिमे बाधके असन्तुलनात् मम नितम्बक्षेत्रे वेदना अभवत्। अहं पुनः भारतम् आगत्य एमआरआइ कृतवान्। अधुना अहं फिट् अस्मि, अग्रिमे स्पर्धायां सर्वोत्तमं कर्तुं शक्नोमि" इति सा श्रेयः दत्तवती अस्मिन् ऋतौ तस्याः प्रबलप्रदर्शनस्य कृते तस्याः प्रशिक्षकाय जेम्स् हिलियर् इत्यस्मै।अन्यः राष्ट्रियविक्रमधारकः तेजस् शिर्से पुरुषाणां ११० मीटर् बाधादौडेषु १३.५४ सेकेण्ड् यावत् स्वर्णं प्राप्तवान् ।

ओलम्पिक-क्वालिफाइंग्-समयः १३.२७ सेकेण्ड् अस्ति, तस्य राष्ट्रिय-अभिलेखः १३.४१ इति अस्ति ।

"सप्तमासाः पूर्वं अहं कदापि ओलम्पिक-योग्यतायाः प्रयासं कर्तुं न चिन्तितवान्। अयं ऋतुः मम कृते महान् अभवत्। अहं राष्ट्रिय-अभिलेखं कृतवान् किन्तु ओलम्पिक-योग्यता-समयस्य उल्लङ्घनस्य द्वितीयं लक्ष्यं प्राप्तुं न शक्तवान्" इति शिर्से अवदत्।"एषः आयोजनः अतीव तकनीकी अस्ति, मम कृते क्रीडायां अपि च व्यक्तिः अपि परिपक्वः भवितुम् समयस्य आवश्यकता अस्ति।"

ओडिशानगरस्य अनिमेशकुजुर्, श्राबानीनन्दौ च पुरुषाणां महिलानां च २०० मीटर् स्पर्धायां क्रमशः २०.६५ सेकेण्ड्, २३.८९ सेकेण्ड् च स्वर्णं प्राप्तवन्तौ

पुरुषाणां त्रिगुणकूदस्य राष्ट्रमण्डलक्रीडायाः रजतपदकविजेता केरलस्य अब्दुल्ला अबूबैकरः १७ मीटर् यावत् सर्वोत्तमप्रयासेन स्वर्णपदार्थं राष्ट्रियविक्रमधारकं प्रवीणचित्रवेल् पराजितवान्। तमिलनाडुदेशस्य चित्रवेल् यस्य राष्ट्रियविक्रमः १७.३७ मीटर् अस्ति, सः १६.९८ मीटर् यावत् द्वितीयः अभवत् ।