अष्टक्रीडासु अष्टाङ्कान् अर्जयित्वा भारतीयमहिलाहॉकीदलं तालिकायां षष्ठस्थानं प्राप्नोति। एतावता ते th संयुक्तराज्यसंस्थायाः आस्ट्रेलियादेशस्य च विरुद्धं विजयं पञ्जीकृतवन्तः तथा च th संयुक्तराज्यसंस्थायाः विरुद्धं शूटआउट् विजयं अर्जितवन्तः। नवनियुक्तायाः कप्तानस्य सलीमा टेटे इत्यस्य नेतृत्वे अयं दलः स्वस्य अवशिष्टेभ्यः मेलनेभ्यः अधिकतमं अंकं प्राप्तुं न पश्यति।

मेलस्य पूर्वं दलस्य दृष्टिकोणस्य विषये टिप्पणीं कुर्वन् सलीमा अवदत् यत्, “वयं SAI मध्ये तीव्रः प्रशिक्षणखण्डः अस्ति तथा च एतेषां FIH Hockey Pro League मेलनानां सज्जतायै दक्षिण आफ्रिकादेशस्य विरुद्धं अभ्यासमेलनानि अपि क्रीडामः। अस्माकं द्वितीयस्थाने स्थितस्य चीनदेशस्य च मध्ये बिन्दुभेदः केवलं सप्तबिन्दुः एव अस्ति। वयं यथाशक्ति उच्चं समाप्तुं प्रयत्नरूपेण अर्जेन्टिना, बेल्जियम, जर्मनी, एकस्य ग्रेट् ब्रिटेनस्य विरुद्धं अवशिष्टेषु मेलनेषु एतत् अन्तरं बन्दं कर्तुं लक्ष्यं कुर्मः।”.

पुरुषदलं मेलनात् १५ अंकं सञ्चयित्वा तालिकायां तृतीयस्थानं प्राप्नोति । एकवारं स्पेनदेशस्य विरुद्धं, आयर्लैण्ड्देशस्य विरुद्धं च द्विवारं रौर्केला-भुवनेश्वर-पदयोः पारं त्रीणि विजयानि पञ्जीकृतवन्तः । स्पेन-देशयोः, नेदरलैण्ड्-देशस्य च विरुद्धं शूटआउट्-विजयानन्तरं ते द्वौ बोनस्-पॉइण्ट् अपि अर्जितवन्तः । कप्तान हरमनप्रीतसिंहस्य नेतृत्वे अयं दलः २७ जुलै दिनाङ्के आरभ्यमाणस्य प्रतिष्ठितस्य पेरिस् २०२४ ओलम्पिकस्य सज्जतायै मञ्चस्य उपयोगं कर्तुं पश्यति।

"वयं कृतज्ञाः स्मः यत् पारी २०२४ ओलम्पिकस्य पूर्वं अर्जेन्टिना, बेल्जियम, जर्मनी, ग्रेट् ब्रिटेन इत्यादीनां कठिनप्रतिद्वन्द्वीनां विरुद्धं स्वस्य परीक्षणस्य एषः अवसरः प्राप्तः। निःसंदेहं, वयं ओलम्पिकक्रीडायां केन्द्रीकृताः स्मः किन्तु अस्माकं आवश्यकता अपि अस्ति यथा समाप्तुं सर्वोत्तमं दातुं चैम्पियन्स् तथा च th 2026 हॉकी विश्वकपस्य कृते प्रत्यक्षयोग्यतां सुरक्षितं कर्तुं एतयोः लक्ष्ययोः प्राप्त्यर्थं वयं प्रयत्नशीलाः भविष्यामः t मैदानस्य उपरि अस्माकं सर्वं दातुं अस्माकं सर्वाणि मेलनानि च जितुम्" इति अर्जेन्टिनाविरुद्धस्य मैचस्य पूर्वं कप्तानः हरमनप्रीसिंहः अवदत्।

उभयदलं मे २२ दिनाङ्के अर्जेन्टिनाविरुद्धं यूरोपीयपदं आरभेत, तदनन्तरं मे २३, २५ च दिनाङ्के बेल्जियमविरुद्धं पृष्ठतः पृष्ठतः मेलनानि भविष्यन्ति।ते पुनः मे २६ दिनाङ्के अर्जेन्टिनादेशं गृह्णन्ति ततः पूर्वं लण्डन्नगरे अन्तिमपदं प्रति गमिष्यन्ति यत्र नाटकं भवति जर्मनीदेशः जूनमासस्य १, ८ दिनाङ्केषु, जूनमासस्य २, ९ दिनाङ्केषु आतिथ्यं ग्रेट् ब्रिटेनदेशं च गृह्णीयात् ।