अचलसम्पत्क्षेत्रं बृहत्तमं रोजगारप्रदातारूपेण उद्भूतम् अस्ति तथा च द्रुतगतिना नगरीकरणं, स्मार्टसिटीः, सर्वेषां कृते आवासः, प्रत्यक्षविदेशीयविदेशीयविनियमानाम् शिथिलता च क्षेत्रं अधिकं वर्धयिष्यति इति हरियाणारेरा-सदस्यः संजीवकुमार अरोरा इत्यनेन असोचम-कार्यक्रमे उक्तम्।

अनुशासितवृद्धिभिः स्थायित्वसमाधानैः च क्षेत्रे पारदर्शितां आनेतुं सर्वकारेण रेरा-अधिनियमः, २०१६ इति प्रवर्तनं कृतम् । रेरा-अन्तर्गतं सर्वभारतेषु तस्य अधिनियमस्य अनन्तरं प्रायः १.२५ लक्षं परियोजनानि पञ्जीकृतानि इति अरोड़ा अवदत्।

अस्सोचैम् इत्यस्य राष्ट्रिय-अचल-संपत्ति-आवास-नगर-विकास-परिषदः अध्यक्षः, सिग्नेचर-ग्लोबल-(भारत)-संस्थायाः अध्यक्षः च प्रदीप-अग्रवालः अवदत् यत् २०४७ तमवर्षपर्यन्तं 'विक्षितभारतस्य' लक्ष्यं प्राप्तुं आवास-अचल-सम्पत्-क्षेत्रस्य क नित्यं धक्कायन्ते, येन अधिकाः रोजगारस्य अवसराः अपि उत्पद्यन्ते।

अग्रवालः अवदत् यत्, "दृष्टिः अस्ति यत् प्रत्येकं परिवारे गृहं कार्यस्य च अवसरः भविष्यति, यतः भारतं शीर्ष-अर्थव्यवस्थां कर्तुं एषः क्षेत्रः महत्त्वपूर्णः अस्ति। रियल एस्टेट् २४ लक्षकोटिरूप्यकाणां विपण्यम् अस्ति, तस्य सकलराष्ट्रीयउत्पादस्य योगदानं च १३.८ प्रतिशतं परिमितम् अस्ति।" समागमः ।

कोटिभारतीयानां ‘जीवनस्य सुगमतायाः’ गौरवस्य च प्रवर्धनार्थं मन्त्रिमण्डलेन प्रधानमन्त्री आवासयोजनायाः (PMAY) अधिकं विस्तारं कृत्वा ३ कोटि अतिरिक्तग्रामीणनगरीयगृहनिर्माणस्य निर्णयः कृतः।

प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मते एषः निर्णयः "अस्माकं राष्ट्रस्य आवासस्य आवश्यकतानां सम्बोधनाय, प्रत्येकः नागरिकः उत्तमजीवनस्य गुणवत्तां यापयति इति सुनिश्चित्य च सर्वकारस्य प्रतिबद्धतां रेखांकयति" इति "पीएमएवाई-विस्तारः अस्माकं सर्वकारस्य समावेशी-वृद्धेः समाजकल्याणस्य च प्रतिबद्धतां अपि प्रकाशयति" इति सः अवदत् ।