मुम्बई, वृद्धावस्थायाः जनसंख्यायाः कारणात् २०३० तमे वर्षे स्वास्थ्यसेवाव्यावसायिकानां माङ्गं दुगुणं भविष्यति इति अपेक्षा अस्ति, जनसांख्यिकीयपरिवर्तनं असंक्रामकरोगाः इति उद्योगस्य अधिकारी बुधवासरे अवदत्।

वैश्विक-अभावेन, वृद्धावस्थायाः जनसंख्यायाः च कारणेन भारत-स्वास्थ्यसेवा-व्यावसायिकानां मागः प्रेरिता अस्ति, ये स्वकौशलस्य कृते अन्तर्राष्ट्रीय-बाजारे अत्यन्तं सम्मानिताः सन्ति इति एनएलबी-सेवानां मुख्यकार्यकारी सचिन-अलुग् अवदत्

"वयं countr अन्तः स्वास्थ्यसेवाव्यावसायिकानां माङ्गल्याः उदयं पश्यामः तथा च मलेशिया, इटली, पुर्तगाल, पोलैण्ड्, जर्मनी इत्यादिभ्यः देशेभ्यः वयं अपेक्षामहे यत् भारतीयस्वास्थ्यसेवाव्यावसायिकानां माङ्गं २०३० तमवर्षपर्यन्तं राष्ट्रियरूपेण वैश्विकरूपेण दुगुणं भविष्यति" इति सः अजोडत्।

वर्धमानजनसंख्या, जनसांख्यिकीयपरिवर्तनं, असंक्रामकरोगाणां च उदयेन च Covid-19 तः परं भारते अपि च वैश्विकरूपेण स्वास्थ्यसेवाव्यावसायिकानां माङ्गल्याः निरन्तरं वृद्धिः अभवत् इति अलुग् अवदत्।

सम्प्रति भारते त्रिलक्षाधिकाः पञ्जीकृताः परिचारिकाः सन्ति यस्य अर्थः अस्ति यत् देशे प्रतिसहस्रं जनानां कृते केवलं १.७ परिचारिकाः एव सन्ति इति सः अवदत्।

"यत्र विश्वस्वास्थ्यसङ्गठनस्य (WHO) अनुसारं प्रति 1,000 जनानां कृते त्रीणि परिचारिकाः भवेयुः। तथैव भारते वैद्य-रोगी-अनुपातः (लगभग 1:1,500) WHO (1:1,000) अनुशंसानाम् अपेक्षया न्यूनः भवति, especiall in ग्रामीणक्षेत्रेषु, राष्ट्रव्यापीरूपेण स्वास्थ्यसेवासेवायाः कुशलतापूर्वकं प्रदातुं महत्त्वपूर्णानि आव्हानानि स्थापयन्ति" इति सः अवदत्।

तथैव विश्वे सर्वाधिकं चिकित्सामहाविद्यालयाः सन्ति इति कारणेन भारतं यूरोप, खाड़ीक्षेत्रं, अमेरिका, यूके, कनाडा, आस्ट्रेलिया, न्यूजीलैण्ड्, इजरायल् इत्यादिषु विकसितराष्ट्रेषु स्वास्थ्यसेवाकर्मचारिणां प्राथमिकनिर्यातकानां मध्ये एकः इति रूपेण विशिष्टः अस्ति इति उक्तम् अलुग् ।

"जापान-न्यूजीलैण्ड्-देशयोः अपि भारतीय-नर्स-वैद्ययोः कृते नूतनानि गन्तव्यस्थानानि रूपेण उद्भूताः। वयं नॉर्वे, जर्मनी, आस्ट्रिया इत्यादिषु विपण्येषु भारतीयनर्सस्य माङ्गल्याः १५ प्रतिशतं वृद्धिं पश्यामः" इति सः अजोडत्।

अलुग् इत्यनेन उक्तं यत् पार-कौशल-उपक्रमेषु वर्धमानं ध्यानं वर्तते, येन भारतीय-नर्साः विशेषतया भिन्न-भिन्न-देशानां विशिष्ट-स्वास्थ्य-सेवा-आवश्यकतानां पूर्तये आवश्यक-कौशल-योग्यताभिः सुसज्जिताः भवेयुः इति सुनिश्चितं कुर्वन्ति |.

सः अवदत् यत् प्रौद्योगिकीनां स्वीकरणेन वैश्विकरूपेण विभिन्नक्षेत्रेषु विकासः भवति, यत्र स्वास्थ्यसेवा अपि अस्ति, यत् भौतिकचिकित्सा, वेदनाप्रबन्धनम्, दीर्घकालीनरोगपरिचर्या इत्यादीनां विशेषसेवानां सहितं होम स्वास्थ्यसेवायाः वर्धमानमागधाना सह उद्भूतम् अस्ति।

Covid-19 महामारी गृहस्वास्थ्यसेवासेवानां ग्रहणं त्वरितम् अकरोत् a एकं साधनं यत् न्यूनतया संसर्गं कर्तुं स्वास्थ्यसेवासुविधासु तनावं न्यूनीकर्तुं च अलुग् इत्यनेन अग्रे उल्लेखितम्।

"एतेन अनुभवेन दूरस्थकारसमाधानस्य व्यापकस्वीकारः एकीकरणं च जातम्। तथैव भारते दूरचिकित्सा यद्यपि नूतना अवधारणा नास्ति तथापि महामारीकाले तस्य महत्त्वं आवश्यकता च अधिकं स्पष्टं जातम्।

"भारते दूरचिकित्सायाः माङ्गल्याः प्रमुखाः चालकाः Covid-19, मोबाईल-अन्तर्जाल-प्रवेशं वर्धयितुं, समर्थक-सरकारी-नीतीः, उन्नत-प्रौद्योगिकीः, सुविधा च आसीत् । केवलं एतत् स्थानं भारतीय-स्वास्थ्य-सेवा-व्यावसायिकानां माङ्गं १८-२० प्रतिशतं यावत् वर्धयिष्यति इति अपेक्षा अस्ति।" आगामिषु २-३ वर्षेषु" इति ज.

वैश्विकरूपेण राष्ट्रियरूपेण च उच्चमागधां दृष्ट्वा स्वास्थ्यसेवाव्यावसायस्य अन्तः पर्याप्तकौशलस्य उपलब्धतायाः विषये पृष्टे सति सः अवदत् यत् शिक्षाशास्त्रस्य अतिरिक्तं प्रशिक्षणस्य, अपस्किलिंग्-अवकाशाः च स्वास्थ्यसेवा-दिग्गजानां कृते उपलब्धाः भवन्ति।

"किन्तु कौशल-उपक्रमानाम् आग्रहस्य पूर्तये अस्माकं अद्यापि दीर्घः मार्गः अस्ति" इति अलुग् अजोडत् ।