खगोलभौतिकविक्षेपाः आयनीकृतद्रव्यस्य बहिर्वाहाः सन्ति ये कृष्णरन्ध्र-न्यूट्रॉन्-तारक-पल्सर-आदिभ्यः आकाशीय-वस्तूनाम् विस्तारित-पुञ्जरूपेण उत्सर्जिताः भवन्ति

वैज्ञानिकाः दर्शितवन्तः यत् प्लाज्मासंरचनायाः परिवर्तनेन जेट्-विमानानाम् आरम्भ-मापदण्डाः समानाः एव तिष्ठन्ति चेदपि जेट्-प्रसारवेगेषु अन्तरं भवति

विज्ञान-प्रौद्योगिकी-मन्त्रालयेन विज्ञप्तौ उक्तं यत्, "इलेक्ट्रॉन-पॉजिट्रॉन्-इत्यनेन निर्मिताः जेट्-विमानाः प्रोटॉन्-युक्तानां जेट्-विमानानाम् अपेक्षया सर्वाधिकं मन्दाः इति ज्ञातम्

वर्षाणां संशोधनस्य अभावेऽपि खगोलभौतिकविक्षेपाः कीदृशैः पदार्थैः निर्मिताः इति न ज्ञायते .

जेट्-संरचनायाः ज्ञानं महत्त्वपूर्णं यतः एतेन वैज्ञानिकाः कृष्णरन्ध्र-न्यूट्रॉन्-तारकाणां समीपे कार्यं कुर्वतां सटीक-भौतिक-प्रक्रियायाः निश्चयं कर्तुं शक्नुवन्ति ।

एआरआइएस-संस्थायाः राजकिशोरजोशी-डॉ इन्द्रनीलचट्टोपाध्याययोः नेतृत्वे कृतं शोधं एस्ट्रोफिजिकल जर्नल्-पत्रिकायां प्रकाशितम् । लेखकाः डॉ. चट्टोपाध्यायेन पूर्वं विकसितस्य संख्यात्मकस्य अनुकरणसङ्केतस्य उन्नयनं कृतवन्तः तथा च इलेक्ट्रॉन, पोजिट्रॉन् (सकारात्मकरूपेण आभारित इलेक्ट्रॉन), प्रोटॉन इत्यादीनां मिश्रणेन निर्मितस्य खगोलभौतिकीयजेट् इत्यस्य गतिशीलतायाः अध्ययनार्थं उक्तस्य अवस्थासमीकरणस्य उपयोगं कृतवन्तः