एतत् समावेशं वैश्विकबन्धनसूचकाङ्के थाईलैण्ड्, पोलैण्ड्, चेकदेशयोः भारं प्रभावितं करिष्यति इति एच् एसबीसी विश्लेषकाः एकस्मिन् टिप्पण्यां अवदन्।

टिप्पण्याः अनुसारं थाईलैण्ड्, पोलैण्ड्, चेक् च त्रयः उदयमानाः विपणयः सन्ति येषां वैश्विकबन्धनसूचकाङ्के स्वस्वभारस्य कटौती भवितुं शक्यते।

एचएसबीसी विश्लेषकाः अपि अवदन् यत् पुनः भारस्य सूचकाङ्के महत्त्वपूर्णः प्रभावः न भविष्यति यतः एतत् १० मासानां अवधिमध्ये भविष्यति।

जेपी मोर्गन इत्यनेन २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य २१ दिनाङ्के भारतीयसर्वकारस्य बन्धकानां वैश्विकसूचकाङ्के समावेशस्य घोषणा कृता ।

ततः परं वैश्विकनिधिभिः भारतीयबाण्ड्-मध्ये प्रायः १०.४ अब्ज-डॉलर्-निवेशः कृतः ।

२०२३ तमस्य वर्षस्य प्रथमाष्टमासेषु २.४ अब्ज डॉलर आसीत् ।

२०२१, २०२२ च वर्षेषु एक-अर्ब-डॉलर्-रूप्यकाणां बहिर्वाहः अभवत् ।

जेपी मॉर्गन इमर्जिंग मार्केट इन्डेक्स इत्यस्मिन् प्रायः २०० अरब डॉलरमूल्यानां सम्पत्तिः अनुसरणं भवति तथा च अनुमानं भवति यत् अस्मिन् सूचकाङ्के भारतस्य भारः २०२५ तमस्य वर्षस्य मार्चमासपर्यन्तं १० प्रतिशतं भविष्यति

२०२३ तमस्य वर्षस्य सितम्बरमासात् आरभ्य भारतीयऋणविपण्ये वैश्विकनिधिः वर्धमानः एव अस्ति ।

तेषां कृते विगतदशमासेषु भारतीयबन्धकेषु प्रायः ८३,३६० कोटिरूप्यकाणि (१० अरब डॉलर) निवेशः कृता अस्ति । – अवस्/रद्