एण्टवर्प् (बेल्जियम), भारतीयपुरुषहॉकीदलेन पूर्वक्रीडायाः अपेक्षया अत्यन्तं सुधारः प्रदर्शनः कृतः यतः अत्र FIH Pro League इत्यस्मिन् regulatio time इत्यस्मिन् पक्षद्वयं 2-2 इति स्कोरेन ताडितस्य अनन्तरं शूटआउट् इत्यस्मिन् वर्तमानकाले ओलम्पिकविजेता बेल्जियम इत्यनेन सह पराजितः अभवत् शनिवारं।

विश्वे षष्ठस्थाने स्थितः भारतः शूटआउट्-क्रीडायां १-३ इति स्कोरेन पराजितः भूत्वा एकं बिन्दुं प्राप्तवान् विश्वस्य तृतीयक्रमाङ्कस्य बेल्जियम-देशः द्वौ अंकौ सुरक्षितवान्, यत्र शूटआउट्-विजयस्य बोनस्-बिन्दुः अपि अस्ति

अरजीतसिंहहुण्डलः ११ तमे मिनिट् मध्ये उत्तमेन फिल् गोलेन भारतं अग्रतां प्राप्तवान् ततः परं फेलिक्स डेनायर (३० मिनिट्) इत्यनेन पेनाल्टीकोर्नरतः अर्धसमयात् किञ्चित् सेकेण्ड् पूर्वं समता पुनः स्थापिता।

फ्लोरेंट् वैन औबेल् इत्यनेन पेनाल्टीकोर्न् इत्यस्मात् ५० मीटर् मिनिट् यावत् गोलेन प्रथमवारं बेल्जियमदेशः अग्रे कृतः परन्तु सुखजीतसिंहः (५७ तमे) नियमनसमयस्य समाप्तेः त्रयः निमेषाः पूर्वं बराबरीम् अकरोत्।

शूटआउट् मध्ये भारतस्य कृते केवलं सुखजीतसिंहः एव गोलं कृतवान्, विवेकसागरप्रसाद अभिषेकः, अरैजीतसिंहहुण्डलः च गोलं न कृतवान् ।

बेल्जियमस्य कृते विलियम घिसलेन्, फ्लोरेण्ट् वैन औबेल्, गौथियर् बोकार्ड् च लक्ष्यं प्राप्तवन्तः यदा आर्थर् डी स्लूवरः चूकितवान् ।

शुक्रवासरे पूर्वस्मिन् मेलने भारतं समानविरोधिभिः सह १-४ इति स्कोरेन पराजितम् आसीत् ततः पूर्वं हरमनप्रीतसिंहनेतृत्वेन भारतीयपक्षः बुधवासरे अर्जेन्टिनादेशं ५-४ i शूटआउट् इति स्कोरेन पराजितवान् आसीत्।

रविवासरे भारतं पुनः अर्जेन्टिना-क्रीडां प्रति ।