ब्रेडा [नीदरलैण्ड्], भारतस्य कनिष्ठपुरुषहॉकीदलेन जर्मनीविरुद्धं शूटूविजयं पञ्जीकृतम्, यदा तु भारतीयकनिष्ठमहिलाहॉकीदलेन ओरन्जेरूड्विरुद्धं सममूल्येन यूरोपभ्रमणस्य समापनम् जर्मनीविरुद्धं क्रीडायाः १-१समतायां समाप्तेः अनन्तरं कनिष्ठः पुरुषचायः शूटआउट्-क्रीडासु ३-१ इति स्कोरेन विजयं प्राप्तवान् । कनिष्ठमहिलाहॉकीदलस्य कृते संजना होरो (१८') अनिषा साहू (५८') च ओरन्जरूड् इत्यनेन सह २-२ इति बराबरीयां गोलं कृतवन्तौ ।

प्रथमार्धस्य शान्तस्य अनन्तरं, यस्मिन् काले भारतीयदलः जर्मनी वा जालस्य पृष्ठभागं न प्राप्नुवन्, मुकेश टोप्पो (३३') तृतीयचतुर्थांशस्य आरम्भे पेनाल्ट्कोणात् रिबाउण्ड् कृत्वा गोलं कृतवान् इण्डियन कोल्ट्स् यावत् जर्मनीदेशः समीकरणं न कृतवान् तावत् यावत् अग्रतां धारितवान् चतुर्निमेषेषु th चतुर्थे क्वार्टर् मध्ये, क्रीडायाः उत्साहं योजयति। उभयदलस्य प्रयत्नानाम् अभावे अपि टी अग्रतां प्राप्तुं, स्कोरः अपरिवर्तितः एव आसीत् नियमनसमयस्य अन्ते यत् पेनाल्टी-शूटआउट् अभवत् ।

कनिष्ठपुरुषदलस्य शूटआउट् ३-१ इति स्कोरेन विजयः प्राप्तः, यत्र गुर्जोत्सिंहः, दिलराजसिंहः, एकः मनमीतसिंहः गोलं कृतवान् । ते स्वस्य अन्तिमक्रीडायां विजयेन i यूरोपभ्रमणस्य समाप्तिम् अकरोत् ।

इदानीं भारतीयकनिष्ठमहिलाहॉकीदलेन ओरन्जे रूड्विरुद्धं शान्तं प्रथमचतुष्टयं क्रीडितम् । द्वितीयचतुर्थांशस्य आरम्भे संजना होरो (१८') भारतस्य कृते th गतिरोधं भङ्गं कृतवती । ओरन्जे रूड् इत्यनेन उत्तमं प्रतिक्रियां दत्तं, द्वौ पेनाल्टीकोर्न् अर्जितवान् बु भारतीयरक्षा दृढतया धारितवान्, प्रथमार्धं भारतस्य पक्षे १-० इति समाप्तवान्।

तृतीयचतुर्थांशे ओरान्जे रूड् इत्यनेन एतत् उपक्रमः कृतः । तेषां गोलस्य अन्वेषणे ओरान्जे रूड् भारतं पृष्ठतः धक्कायन् त्रीणि पेनाल्टीकोर्न् अर्जयित्वा द्विगुणं गोलं कृत्वा २-१ अग्रतां प्राप्तवान् । भारतीयकनिष्ठमहिलाहॉकीदलः अन्तिमे क्वार्टर् मध्ये th स्कोरं समं कर्तुं प्रयतते स्म, तदा एकं सफलतां प्राप्तवती यदा अनिषा साहुः (अन्तिमक्षणेषु ५८' गोलं कृतवती, ततः २-२ इति बराबरीयां मेलनं समाप्तवती।