पीडितविज्ञानक्षेत्रे महत्त्वपूर्णं योगदानं दत्तस्य व्यक्तिस्य कृते वर्षत्रयेषु एकवारं एषः पुरस्कारः प्रदत्तः भवति । प्रो डॉ चोकलिंगम पीडितविज्ञानक्षेत्रे प्रसिद्धः शिक्षाविदः विद्वान् च अस्ति तथा च शिक्षायाः युवाविकासस्य च क्षेत्रे विस्तृतं योगदानं दत्तवान् इति कारणेन सः व्यापकरूपेण सम्मानितः अस्ति। अपराधविज्ञानस्य, पीडितविज्ञानस्य च अध्ययनार्थं सः अनेके पुरस्कारं प्राप्तवान्, मद्रासविश्वविद्यालयस्य संस्थापकसदस्यः अपराधविज्ञानविभागस्य प्रमुखः च आसीत्

२००१ तमे वर्षे तमिलनाडुसर्वकारेण तिरुनेलवेलीनगरस्य मनोमण्यमसुन्दरानरविश्वविद्यालयस्य कुलपतित्वेन चयनितः । डॉ चोकलिंगम् भारतस्य राष्ट्रपतिना नामाङ्कितस्य राजीवगान्धी राष्ट्रीययुवाविकाससंस्थानस्य (RGNIYD) अध्यक्षः अपि आसीत् ।

वर्ल्ड सोसाइटी आफ् विक्टिमोलॉजी (WSV) इत्यस्य अध्यक्षा जेनिस् जोसेफ् इत्यनेन घोषितं यत् एषः पुरस्कारः तस्य उत्कृष्टनेतृत्वस्य, पीड़ितविज्ञानस्य क्षेत्रे योगदानस्य च कृते प्रदत्तः अस्ति। डॉ चोकलिंगम् सम्प्रति बेङ्गलूरुनगरस्य आर.वी.विश्वविद्यालये प्राध्यापकः एमेरिटस् अस्ति । जापानदेशस्य टोकिवा विश्वविद्यालयः, तदनन्तरं दिल्लीनगरस्य राष्ट्रियविधिविश्वविद्यालयः च इत्यादिषु प्रतिष्ठितसंस्थासु अपराधविज्ञानस्य, आपराधिककानूनस्य, पीडितविज्ञानस्य च क्षेत्रेषु तस्य ५० वर्षाणाम् अधिकः अध्यापनस्य, शोधस्य च अनुभवः अस्ति

सः मिलाननगरे आयोजिते 'अपराधनिवारणस्य अपराधिनां व्यवहारस्य च' विषये सप्तमे संयुक्तराष्ट्रसङ्घस्य काङ्ग्रेसस्य भागं गृहीतवान्, यस्य कारणतः अपराधस्य पीडितानां कृते संयुक्तराष्ट्रसङ्घस्य न्यायस्य मूलभूतसिद्धान्तानां घोषणापत्रं, सत्तायाः दुरुपयोगं च विश्वदेशैः कृते प्रथमवारं, तथा च १९८५ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य महासभायाः पीडितानां कृते मैग्ना कार्टा इति नामकस्य अस्य यन्त्रस्य स्वीकरणम् ।

विशेषतः हाशियाकृतानां दुर्बलसमूहानां कृते सामाजिकन्यायस्य समानतायाः च प्रवर्धनार्थं तस्य प्रतिबद्धतायाः कारणात् तस्य अनेकाः प्रशंसाः पुरस्काराः च प्राप्ताः सः स्वस्य शैक्षणिककार्यस्य नेतृत्वस्य च माध्यमेन विश्वस्य युवानः विद्वांसः च निरन्तरं प्रेरयति, सशक्तं च करोति।

प्रोफेसर के.चोकलिङ्गमः अवदत् यत् – “अहं पीडितविज्ञानस्य क्षेत्रे प्रमुखेषु शोधपरियोजनासु संलग्नः अस्मि येषु सर्वकारेण ठोसकार्याणि परिवर्तनानि च अभवन् एकः महत्त्वपूर्णः परियोजना महिलानां रक्षणस्य विषये आसीत् यस्य कारणेन तमिलनाडु-सर्वकारेण ‘राज्ये केवलं महिलानां कृते बसयानानि’ प्रवर्तयितुं शक्यते स्म । पुलिसप्रशिक्षणक्षेत्रे अपि शिकारविज्ञानस्य अवधारणा प्रवर्तिता ।

अयं पुरस्कारः विश्वसङ्घस्य आर्थिकसामाजिकपरिषदः यूरोपपरिषदः च सह विशेषश्रेणीपरामर्शपदवीयुक्तेन अलाभकारी, गैरसरकारीसंस्थायाः विश्वसोसाइटी आफ् विक्टिमोलॉजी इत्यनेन संस्थापितः अस्ति चोकलिङ्गमः पीडितविज्ञानक्षेत्रे महत्त्वपूर्णयोगदानस्य कृते स्वीकृतः अस्ति, तथा च एषः प्रथमः एशियाई भारतीयः च भविष्यति यः एषः पुरस्कारः प्राप्स्यति।

सितम्बरमासे भारतस्य राष्ट्रियन्यायिकविज्ञानविश्वविद्यालये गुजरातनगरे आयोजिते १८ तमे डब्ल्यूएसवी अन्तर्राष्ट्रीयसंगोष्ठीयां पीडितविज्ञानविषये श्री चोकलिङ्गममहोदयाय एषः प्रतिष्ठितः पुरस्कारः प्रदत्तः भविष्यति।