मुम्बई, भारतीय रिजर्वबैङ्क (आरबीआई) इत्यनेन गुरुवासरे भारतात् बहिः रुप्यकखातानां उद्घाटनस्य अनुमतिः दत्ता, यत् स्वस्य सामरिककार्ययोजनायाः भागरूपेण आन्तरिकमुद्रायाः अन्तर्राष्ट्रीयकरणाय।

विकसितस्थूल-आर्थिक-वातावरणेन सह फेमा-सञ्चालन-रूपरेखायाः निरन्तर-समन्वयनस्य उपरि बलं दत्त्वा विविध-मार्गदर्शिकानां युक्तिकरणं प्राथमिक-केन्द्रस्य भविष्यति इति केन्द्रीय-बैङ्केन स्वस्य वार्षिक-प्रतिवेदने उक्तम् |.

आरबीआई इत्यनेन उक्तं यत् तया २०२४-२५ तमस्य वर्षस्य सामरिककार्ययोजनां अन्तिमरूपेण निर्धारिता अस्ति तथा च बाह्यव्यापारिकऋणस्य (ईसीबी) रूपरेखायाः उदारीकरणस्य परिकल्पना कृता अस्ति तथा च ईसीबीनां कृते सॉफ्टवेयरमञ्चस्य प्रथमचरणस्य कृते गो-लाइव् तथा च अनुमोदनस्य (स्पेक्ट्रा) परियोजनायाः प्रतिवेदनस्य व्यापारऋणानां कृते गो-लाइवः।

आरबीआई भारतात् बहिः निवासी व्यक्तिना (PROIs) भारतात् बहिः रुप्यकखातानां उद्घाटनस्य अनुमतिं दास्यति, यत् घरेलुमुद्रायाः अन्तर्राष्ट्रीयकरणाय २०२४-२५ तमस्य वर्षस्य कार्यसूचनायाः भागः अस्ति।

प्रतिवेदने उक्तं यत्, "भारतीयबैङ्कैः पीआरओआइ-भ्यः आईएनआर-ऋणं दत्तं तथा च विदेशीयप्रत्यक्षनिवेशकानां (एफडीआई) तथा च विशेषलेखानां माध्यमेन पोर्टफोलियोनिवेशस्य सक्षमीकरणं [विशेष-अनिवासी-रूप्यकाणि (एसएनआरआर) तथा विशेषरूप्यक-वोस्ट्रो-खातेः (एसआरवीए)" इति।

उदारीकृतप्रेषणयोजनायाः (एलआरएस) युक्तिकरणं तथा फेमा-अन्तर्गतं IFSC-विनियमानाम् समीक्षा अपि वर्तमानवित्तीयवर्षस्य कार्यसूचनायाः भागः अस्ति

आरबीआई प्रतिवेदने अग्रे उक्तं यत् स्थानीयमुद्रासु द्विपक्षीयव्यापारस्य निपटनं सक्षमं कर्तुं आईएनआरस्य अन्तर्राष्ट्रीयकरणं प्रवर्धयितुं प्रति नियमानाम् युक्तिकरणं कृतम्।

अग्रे गत्वा तया उक्तं यत् तरलतासञ्चालनं मौद्रिकनीतेः वृत्त्या सह सङ्गतं भविष्यति, विदेशीयविनिमयसञ्चालनं तु रुप्यकस्य विनिमयदरस्य क्रमबद्धगतिः सुनिश्चित्य उद्दिश्य मार्गदर्शिता भविष्यति।