भारते इन्फोर्मा मार्केट्स् इत्यनेन आयोजिते सुरक्षा-अग्नि-एक्स्पो-समारोहे वदन् टीपी-लिङ्क्-उपभोक्तृ-उपाध्यक्षः बिजोय-अलैलो इत्यनेन उक्तं यत् देशे निगरानीय-बाजारः "अस्मिन् दशके १६ प्रतिशतात् अधिकस्य सीएजीआर-इत्यनेन, चालितः" इति प्रक्षेपितः अस्ति वर्षे वर्षे प्रवर्तमानानाम् प्रौद्योगिकीनां तीव्रविकासेन"।

"भारते निगरानीयविपण्यस्य मूल्यं सम्प्रति प्रायः ४.३ अब्ज डॉलर अस्ति यत्र २०२९ तमे वर्षे १५ अरब डॉलरात् अधिकं भविष्यति इति अनुमानं भवति" इति सः उल्लेखितवान् ।

भारते विडियो निगरानी प्रणालीबाजारे महत्त्वपूर्णः परिवर्तनः भवति, यत्र सुरक्षावर्धनार्थं उच्चजोखिमवातावरणेषु IP कैमरा तथा IoT (Internet of Things) एकीकरणं च केन्द्रितम् अस्ति

उद्योगविशेषज्ञाः भविष्यवाणीं कृतवन्तः यत् एतत् परिवर्तनं २०२४ तमे वर्षे २.६ अब्ज डॉलरतः २०३२ तमे वर्षे ७.४ अब्ज डॉलरपर्यन्तं विपण्यं चालयिष्यति, यत्र १४ प्रतिशतं सीएजीआर भविष्यति

प्रमा हिक्विजन इण्डिया इत्यस्य एमडी एण्ड् सीईओ आशीष पी. धकन इत्यस्य मते भारतीयसुरक्षाबाजारः विकासस्य अवसरैः परिपूर्णः अस्ति।

"यथा वयं प्रौद्योगिकी-नवीनीकरणं आलिंगयामः, विकसितसामाजिक-आवश्यकतानां अनुकूलतां च कुर्मः तथा वयं एआइ, आईओटी, बिग डाटा इत्यादीनां उन्नत-प्रौद्योगिकीनां अभिसरणं पश्यामः" इति सः अवदत्

गतवर्षे भारतस्य स्मार्टगृहसुरक्षाकैमराणां प्रेषणं प्रथमत्रिमासे (Q1) वर्षे वर्षे (YoY) ४८ प्रतिशतं वर्धितम् इति काउण्टरपॉइण्ट् रिसर्च इत्यस्य अनुसारम्।

प्रतिवेदनानुसारं गृहसुरक्षाउत्पादानाम् आग्रहे महती वृद्धिः अभवत् यतः तस्मिन् काले कार्यरतव्यावसायिकानां कृते कार्यालयानि पुनः उद्घाटयितुं आरब्धानि।