एफआई-सूचकाङ्के सुधारः देशे सर्वत्र वित्तीयसमावेशस्य गहनतां प्रतिबिम्बयति इति आरबीआइ-संस्थायाः कथनम् अस्ति।

एफआई-सूचकाङ्कस्य अवधारणा एकस्य व्यापकसूचकाङ्कस्य रूपेण कृता अस्ति यस्मिन् सर्वकारेण तत्तत्क्षेत्रीयनियामकैः सह परामर्शं कृत्वा बैंकिंग्, निवेशः, बीमा, डाकक्षेत्रस्य अपि च पेन्शनक्षेत्रस्य विवरणं समावेशितम् अस्ति।

सूचकाङ्कः 0 तः 100 पर्यन्तं एकस्मिन् मूल्ये वित्तीयसमावेशस्य विभिन्नपक्षेषु सूचनां गृह्णाति, यत्र 0 पूर्णवित्तीयसमावेशं प्रतिनिधियति तथा च 100 पूर्णवित्तीयसमावेशं सूचयति

FI-सूचकाङ्के त्रयः व्यापकाः मापदण्डाः (कोष्ठकेषु सूचिताः भाराः) सन्ति यथा, अभिगमः (35 प्रतिशतं), उपयोगः (45 प्रतिशतं), गुणवत्ता (20 प्रतिशतं च) येषु प्रत्येकस्मिन् विविधाः आयामाः सन्ति, येषां गणना भवति अनेकसूचकानाम् आधारेण ।

सूचकाङ्कः सेवानां सुलभतायाः, उपलब्धतायाः, उपयोगस्य च, सेवानां गुणवत्तायाः च प्रति प्रतिक्रियाशीलः अस्ति, यत्र कुलम् ९७ सूचकाः सन्ति । सूचकाङ्कस्य एकं विशिष्टं विशेषता गुणवत्तामापदण्डः अस्ति यः वित्तीयसाक्षरता, उपभोक्तृसंरक्षणं, सेवासु असमानताभिः अभावैः च प्रतिबिम्बितं वित्तीयसमावेशस्य गुणवत्तापक्षं गृह्णाति

वार्षिकः एफआई-सूचकाङ्कः पूर्वं मार्च २०२१ तमे वर्षे समाप्तस्य अवधिस्य कृते ५३.९ यावत् वर्धितः आसीत् यत् मार्च २०१७ तमे वर्षे समाप्तस्य अवधिस्य कृते ४३.४ इत्येव आसीत् यत् देशे भवति आर्थिकविकासस्य सह वित्तीयसमावेशस्य निरन्तरं वृद्धिं प्रतिबिम्बयति।

वित्तीयसमावेशस्य विषये नवीनं राष्ट्रियं ध्यानं दत्तं, वित्तीयशिक्षायाः साक्षरतायाश्च प्रवर्धनं तथा च ग्रामीणं एमएसएमईक्षेत्रं च सहितं अर्थव्यवस्थायाः उत्पादकक्षेत्रेभ्यः ऋणं उपलब्धं भवति येन एफआई-सूचकाङ्के सुधारः अभवत् इति आरबीआई-अनुसारम्।