उत्तरराज्येषु तप्ततापतरङ्गेन उत्पादनं प्रहारं कृत्वा मासे शाकस्य मूल्येषु २९.३२ प्रतिशतं यावत् वृद्धिः अभवत्, यदा तु दालस्य मूल्येषु मासे १६.०७ प्रतिशतं वृद्धिः अभवत्

अस्मिन् मासे अनाजस्य मूल्येषु अपि ८.६५ प्रतिशतं वृद्धिः अभवत् ।

एप्रिलमासे ४.८३ प्रतिशतं यावत् न्यूनीकृत्य मेमासे १२ मासस्य न्यूनतमं ४.७५ प्रतिशतं यावत् महङ्गानि न्यूनीकृतानि आसन्, यत् ११ मासस्य न्यूनतमं स्तरं आसीत् । जूनमासस्य आँकडा: अन्तिमेषु मासेषु प्रवृत्तस्य क्षीणप्रवृत्तेः विरामं दर्शयन्ति।

परन्तु पाकतैलस्य मूल्येषु न्यूनतायाः प्रवृत्तिः जूनमासे अपि अभवत् यत्र मासे २.६८ प्रतिशतं न्यूनता अभवत् । मसालानां मूल्यवृद्धिः मेमासे ४.२७ प्रतिशतात् २.०६ प्रतिशतं यावत् मन्दः अभवत् ।

समग्र उपभोक्तृमूल्यानां टोकरीयाः प्रायः आर्धं भागं गृह्णाति खाद्यमहङ्गानि मेमासे ७.८७ प्रतिशतं यावत् आसीत्, तस्य तुलने ८.३६ प्रतिशतं वृद्धिः अभवत् ।

आरबीआइ-संस्थायाः विकासं पुनः वर्धयितुं व्याजदरेषु कटौतीं कर्तुं गमनात् पूर्वं खुदरा-महङ्गानि ४ प्रतिशतं इति मध्यावधि-लक्ष्यं निर्धारितम् अस्ति ।

आरबीआई-राज्यपालः शक्तिकान्तदासः गुरुवासरे अवदत् यत् अनिश्चित-आर्थिक-वातावरणस्य कारणेन व्याज-दर-कटाहस्य विषये वक्तुं अतीव प्राक् अस्ति, महङ्गानि च ५ प्रतिशतस्य समीपे एव तिष्ठन्ति।

“वैश्विकरूपेण भारते च समग्रं आर्थिकवातावरणं व्याजदरे कटौतीयाः दृष्ट्या वक्तुं एतावत् अनिश्चितम् अस्ति। भाकपा-शीर्षक-महङ्गानि ५ प्रतिशतस्य समीपे एव वर्तते तथा च कृतानां सर्वेक्षणानाम् अनुसारं ५ प्रतिशतं बन्दं भविष्यति इति अपेक्षा अस्ति तथा च व्याजदरे कटौतीविषये वक्तुं अतीव प्राक् इति मन्ये” इति राज्यपालः अवदत्।

आरबीआई स्थिरतायाः सह वृद्धिं सुनिश्चित्य महङ्गानि नियन्त्रणे स्थापयितुं उत्सुका अस्ति तथा च अस्मिन् मासे प्रारम्भे द्विमासिकमौद्रिकनीत्यां क्रमशः अष्टमवारं रेपोदरं ६.५ प्रतिशतं स्थिरं कृतवती।

आरबीआई इत्यनेन यत्र २०२४-२५ तमवर्षस्य सकलराष्ट्रीयउत्पादवृद्धेः अनुमानितं ७.२ प्रतिशतं यावत् पूर्वं ७ प्रतिशतं यावत् वर्धितम्, तथापि खुदरामहङ्गानि ४.५ प्रतिशतं यावत् प्रक्षेपणं कृतम् अस्ति