वैश्विकनियुक्ति-मेलन-मञ्चस्य अनुसारं Indeed, संचारकौशलस्य अत्यन्तं मूल्यं आसीत्, तस्य महत्त्वं प्रकाशयति स्म, यत् ग्राहककेन्द्रितसेवासु क्षेत्रस्य ध्यानं प्रतिबिम्बयति स्म, जटिलवित्तीयसूचनायाः स्पष्टसञ्चारस्य आवश्यकतां च प्रतिबिम्बयति स्म

"बीएफएसआई क्षेत्रं परिवर्तनं प्राप्नोति, नवीनतां, ग्राहकसन्तुष्टिः, समग्रसङ्गठनसफलतां च चालयितुं मृदुकौशलस्य महत्त्वपूर्णां भूमिकां स्वीकृत्य" इति इन्डीड् इत्यस्य विक्रयप्रमुखः साशीकुमारः अवदत्

प्रतिवेदने निर्दिष्टानां कार्याणां प्रतिशतं गणितं येषु कार्यविवरणे BFSI कौशलं लाभाः च सन्ति।

यद्यपि मृदुकौशलस्य महत्त्वं वर्धते तथापि बीएफएसआई-व्यावसायिकानां कृते तकनीकीदक्षता महत्त्वपूर्णा एव अस्ति ।

अत्यन्तं प्रार्थितं तकनीकीकौशलं (१२ प्रतिशतं), माइक्रोसॉफ्ट एक्सेल (९ प्रतिशतं), माइक्रोसॉफ्ट आफिस (९ प्रतिशतं), सैप् (७ प्रतिशतं), विक्रयणं (५ प्रतिशतं), माइक्रोसॉफ्ट पावरपोइण्ट् (५ प्रतिशतं) अस्ति ) तथा चपलपद्धतयः (४.५ प्रतिशतं) इति ।

कुमारः अवदत् यत्, "मृदु-तकनीकी-कौशलस्य एकीकरणे निपुणतां प्राप्य व्यक्तिः स्वयमेव अत्यन्तं प्रार्थित-सम्पत्त्याः रूपेण स्थापयितुं शक्नोति, यत् संगठनात्मक-सफलतां चालयितुं समर्थः अस्ति।"