अत्र भारतमण्डपमे 'उर्जावर्त २०२४' इति सम्बोधयन् सः अवदत् यत्, "अस्माकं प्रगतेः अभावेऽपि अस्माकं अन्वेषणस्य उत्पादनस्य च बहुभागः भारतस्य २६ अवसादी-बेसिन्-मध्ये अद्यापि अप्रयुक्तः अस्ति । अस्माकं कृते उपलभ्यमानानां प्रचुर-भूवैज्ञानिक-संसाधनानाम् अभावेऽपि।

"पूर्वकाले अस्माकं प्रयत्नाः ई एण्ड पी क्षेत्रे यत् कर्तव्यं तस्मात् दूरं न्यूनाः आसन्" इति सः अपि अवदत् ।

मन्त्री इदमपि प्रकाशितवान् यत्, अधुना यावत् देशस्य १० प्रतिशतं अवसादीखण्डाः अन्वेषणस्य अधीनाः सन्ति। दशमस्य मुक्तएकर् अनुज्ञापत्रकार्यक्रमस्य (ओएएलपी) दौरस्य समाप्तेः अनन्तरं १६ प्रतिशतं अन्वेषणस्य अधीनं भविष्यति इति सः अजोडत्।

तटस्थनीतीनां कारणेन सर्वकारः तैलस्य मूल्यं नियन्त्रयितुं समर्थः इति केन्द्रीयमन्त्री अवदत्।

मन्त्री रूसदेशात् तैलस्य क्रयणस्य वर्धनस्य विषये अपि उल्लेखं कृतवान् यत् भारतं ईंधनस्य मूल्यं नियन्त्रणे स्थापयितुं साहाय्यं कृतवान्।

"वैश्विकं अशान्तिः अभवत्। पश्चिमदेशः यत् उपदेशं ददाति स्म तत् वयं अनुसृत्य देशविशेषात् तैलस्य स्रोतः न प्राप्तुं शक्नुमः स्म ततः तैलस्य मूल्यं शूटिंग् अपि भवति स्म" इति मन्त्री अवदत्।