मुम्बई, भाजपा एमएलसी इत्यनेन बीसीसीआई कोषाध्यक्षं भाजपाविधायकं च आशीषशेलरं टी-२० विश्वकप-क्रीडायां भारतीयक्रिकेटदलस्य विजयाय अभिनन्दनं कृत्वा प्रस्तावः प्रस्तावितः ततः परं सोमवासरे महाराष्ट्रविधानपरिषदे विपक्षदलानां विधायकाः वॉकआउटं कृतवन्तः।

विपक्षनेतारः विधायिकापरिषदः उपाध्यक्षः नीलमगोर्हे तेषां चिन्तानां अवहेलनां कृतवान् इति दावान् कृत्वा बहिः गतवन्तः।

भाजपाविधायकः प्रसादलाड् अवदत् यत्, "भारतीयक्रिकेट्-दलः १३ वर्षाणाम् अनन्तरं टी-२० विश्वकपं जित्वा विधायकः शेलरः बीसीसीआई-सङ्घस्य कोषाध्यक्षः अस्ति, अतः अहं तस्मै अभिनन्दनार्थं संकल्पं प्रस्तावयामि।"

अस्मिन् प्रस्तावे शिवसेना-नेतृणां अम्बदास-दन्वे-सचिन-अहिर-काङ्ग्रेस-पक्षस्य अभिजीत-वञ्जरी-भाय-जगताप-सतेज-पाटिल्-नकपा-नेतृणां शशिकान्त-शिण्डे-इत्यस्य च प्रबल-आपत्तिः अभवत्

परन्तु यदा उपाध्यक्षः गोर्हे किमपि चर्चां न अनुमन्यते स्म तदा लाड् स्वस्य निराशां प्रकटितवान् यत् "अस्मिन् सदने शरदपवारस्य अभिनन्दनसंकल्पः पारितः। शेलरस्य कृते किमर्थं न?"

परिषदे विपक्षनेता अम्बदास दानवे उक्तवान् यत्, "अस्माकं स्वरः किमर्थं मुखं बद्धः भवति? यदा सदने विषयेषु चर्चा भवति तदा उपसभापतिः भाजपानेतरं भागं ग्रहीतुं अनुमन्यते, परन्तु विपक्षस्य कस्यचित् वक्तुं किमर्थं अनुमतिः नास्ति? वयम् अत्र स्मः।" चर्चायाः कृते” इति ।

पश्चात् दान्वे विरोधरूपेण वॉकआउट् इति घोषितवान् ।

उपाध्यक्षस्य समीपे विपक्षनेतारः समागत्य तस्याः पक्षपातस्य आरोपं कृतवन्तः । परन्तु स्थितिः वर्धिता, ते गोर्हे इत्यस्य कार्याणां निन्दां कुर्वन्तः नारान् उद्घोषयन्ति स्म ।

गोर्हे स्वनिर्णयं निरुद्ध्य दलनेतृणां सभायाः समये अस्य विषयस्य निर्णयः भवतु इति सुझावम् अयच्छत् । परन्तु विपक्षदलैः तस्याः प्रस्तावः अङ्गीकृतः ।

महाराष्ट्रमन्त्री भाजपानेता च चन्द्रकान्तपाटिलः अवदत् यत्, "लाडस्य संकल्पः अभिनन्दनस्य सरलः इशारा आसीत्। अहम् अत्र किमपि आक्षेपार्हं न पश्यामि।"