नवीदिल्ली, भारतस्य औद्योगिकउत्पादवृद्धिः २०२४ तमस्य वर्षस्य एप्रिलमासे ३ मासस्य न्यूनतमं ५ प्रतिशतं यावत् स्खलिता, मुख्यतया विनिर्माणक्षेत्रस्य दुर्बलप्रदर्शनस्य कारणतः, यद्यपि खननविद्युत्क्षेत्रयोः उत्तमं प्रदर्शनं कृतम् इति बुधवासरे प्रकाशितस्य आधिकारिकदत्तांशस्य अनुसारम्।

औद्योगिकउत्पादनसूचकाङ्कस्य (IIP) दृष्ट्या मापितायाः कारखानानां उत्पादनवृद्धिः मार्चमासे ५.४ प्रतिशतं, २०२४ तमस्य वर्षस्य फरवरीमासे ५.६ प्रतिशतं च आसीत् ।

IIP इत्यस्य पूर्वं न्यूनतमं स्तरं जनवरी, 2024 तमे वर्षे 4.2 प्रतिशतं इति अभिलेखः अभवत् ।

२०२३-२४ वित्तवर्षस्य कृते आईआईपी-वृद्धिः ५.९ प्रतिशतं आसीत्, पूर्ववित्तवर्षे ५.२ प्रतिशतं भवति स्म ।

भारतस्य औद्योगिकउत्पादनसूचकाङ्के २०२४ तमस्य वर्षस्य अप्रैलमासे ४.६ प्रतिशतं वृद्धिः अभवत् इति सांख्यिकी तथा कार्यक्रमकार्यन्वयनमन्त्रालयस्य वक्तव्ये उक्तम्।

नवीनतमदत्तांशानुसारं खनननिर्गमवृद्धिः एप्रिलमासे ६.७ प्रतिशतं यावत् त्वरिता अभवत्, यत्र वर्षपूर्वमासे ५.१ प्रतिशतं विस्तारः अभवत् ।

विनिर्माणक्षेत्रस्य वृद्धिः एप्रिलमासे ३.९ प्रतिशतं यावत् मन्दतां प्राप्तवती यदा वर्षपूर्वं ५.५ प्रतिशतं भवति स्म ।

एप्रिलमासे विद्युत् उत्पादनं १०.२ प्रतिशतं वर्धितम्, यदा तु गतवर्षस्य तस्मिन् एव मासे १.१ प्रतिशतं संकुचनं जातम् ।

उपयोग-आधार-वर्गीकरणानुसारं पूंजी-वस्तूनाम् खण्डस्य वृद्धिः २०२४ तमस्य वर्षस्य एप्रिल-मासे ३.१ प्रतिशतं यावत् न्यूनीभूता, यत् वर्षपूर्व-कालस्य ४.४ प्रतिशतं आसीत् ।

अस्मिन् वर्षे एप्रिलमासे उपभोक्तृस्थायिवस्तूनाम् उत्पादनं ९.८ प्रतिशतं विस्तारितम् । २०२३ तमस्य वर्षस्य एप्रिलमासे २.३ प्रतिशतं संकुचितः आसीत् ।

उपभोक्तृ-अस्थायि-वस्तूनाम् उत्पादनं प्रतिवेदन-मासे २.४ प्रतिशतं न्यूनीकृतम्, यदा तु २०२३ तमस्य वर्षस्य एप्रिल-मासे ११.४ प्रतिशतं वृद्धिः अभवत् ।

आँकडानुसारं वर्षपूर्वकालस्य १३.४ प्रतिशतं विस्तारस्य विरुद्धं २०२४ तमस्य वर्षस्य एप्रिलमासे आधारभूतसंरचना/निर्माणवस्तूनाम् ८ प्रतिशतं वृद्धिः अभवत्

अस्मिन् वर्षे एप्रिलमासे प्राथमिकवस्तूनाम् उत्पादनं ७ प्रतिशतं वृद्धिः अभवत् इति अपि तथ्याङ्केषु ज्ञातं यत् पूर्ववर्षे १.९ प्रतिशतं वृद्धिः अभवत् ।

मध्यवर्तीवस्तूनाम् खण्डे समीक्षितमासे ३.२ प्रतिशतं विस्तारः अभवत्, यत् वर्षपूर्वस्य समानकालस्य १.७ प्रतिशतं यावत् अभवत्