नवीदिल्ली, मूडीज रेटिंग्स् इत्यनेन मंगलवासरे उक्तं यत् भारतस्य वर्धमानः जलस्य अभावः कृषिक्षेत्रेषु उद्योगक्षेत्रेषु च बाधितुं शक्नोति तथा च सार्वभौमस्य ऋणस्वास्थ्यस्य कृते हानिकारकः यतः खाद्यमहङ्गानि वर्धमानाः आयस्य न्यूनता च सामाजिक अशान्तिं जनयितुं शक्नोति।

तया उक्तं यत् जलप्रदायस्य न्यूनतायाः कारणेन कृषिउत्पादनं औद्योगिकसञ्चालनं च बाधितं भवितुम् अर्हति, यस्य परिणामेण खाद्यमूल्यानां महङ्गानि भवितुम् अर्हन्ति अतः कोयलाविद्युत्जनरेटर्-इस्पातनिर्मातृणां इत्यादीनां जलस्य बहु उपभोगं कुर्वतां क्षेत्राणां ऋणस्वास्थ्यस्य कृते हानिकारकं भवितुम् अर्हति।

द्रुतगतिना औद्योगीकरणेन, नगरीकरणेन च सह भारतस्य द्रुतगत्या आर्थिकवृद्ध्या विश्वस्य सर्वाधिकजनसंख्यायुक्ते देशे जलस्य उपलब्धता न्यूनीकरिष्यते इति तया उक्तम्।अपि च जलवायुपरिवर्तनस्य त्वरणस्य कारणेन जलस्य तनावः अधिकः भवति, यत् अनावृष्टिः, तापतरङ्गाः, जलप्लावनम् इत्यादीनि अधिकाधिकं तीव्रं, नित्यं च चरमजलवायुघटनानां कारणं भवति

जलवायुपरिवर्तनस्य कारणेन द्रुतगतिना आर्थिकवृद्धेः, अधिकाधिकं प्राकृतिकविपदानां च मध्ये जलस्य उपभोगः वर्धमानः अस्ति इति कारणेन भारते जलस्य अभावस्य वर्धमानः अस्ति इति भारतस्य समक्षं पर्यावरणीयजोखिमस्य विषये मूडीजः प्रतिवेदने उक्तवान्।

"एतत् सार्वभौमस्य ऋणस्वास्थ्यस्य कृते हानिकारकं भवति, तथैव जलस्य बहु उपभोगं कुर्वन्ति क्षेत्राणि, यथा कोयलाविद्युत् जनरेटर्, इस्पातनिर्मातारः च। दीर्घकालं यावत् जलप्रबन्धने निवेशः सम्भाव्यजलस्य अभावात् जोखिमान् न्यूनीकर्तुं शक्नोति" इति मूडीजः रेटिंग्स् इति प्रतिवेदने उक्तम्।राष्ट्रीयराजधानीया: केषुचित् भागेषु निवासिनः वर्धमानस्य जलसंकटस्य समये एतत् प्रतिवेदनं प्रकाशितम् अस्ति, यत् विरोधान् राजनैतिकसङ्घर्षान् च जनयति। अस्मिन् विषये जूनमासस्य २१ दिनाङ्के अनशनं आरब्धवती दिल्लीजलमन्त्री अतिशी इत्यस्याः स्वास्थ्यस्य क्षयः जातः इति कारणेन मंगलवासरे प्रातःकाले चिकित्सालये निक्षिप्ता।

"जलप्रदायस्य न्यूनतायाः कारणेन कृषिनिर्माणं औद्योगिकसञ्चालनं च बाधितं भवितुम् अर्हति, यस्य परिणामेण खाद्यमूल्यानां महङ्गानि, प्रभावितव्यापाराणां समुदायानाञ्च आयस्य न्यूनता च भवति, तथैव सामाजिकाशान्तिः उत्पद्यते। एतेन भारतस्य विकासे अस्थिरतां वर्धयितुं शक्यते, अर्थव्यवस्थायाः सहनक्षमता च क्षीणं कर्तुं शक्यते shocks" इति मूडीजः अवदत् ।

जलसंसाधनमन्त्रालयस्य आँकडानां उद्धरणं दत्त्वा मूडीजः अवदत् यत् भारतस्य प्रतिव्यक्तिं प्रतिव्यक्तिं औसतवार्षिकजलस्य उपलब्धता २०२१ तमे वर्षे पूर्वमेव न्यूनं १,४८६ घनमीटर् यावत् आसीत्, तस्मात् २०३१ तमे वर्षे १,३६७ घनमीटर् यावत् न्यूनीभवितुं शक्यते १७०० घनमीटर् इत्यस्मात् न्यूनः स्तरः जलस्य तनावस्य सूचयति, यत्र १,००० घनमीटर् भवति जलस्य अभावस्य सीमा भवति इति मन्त्रालयस्य अनुसारम्।मूडीज इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य जूनमासे दिल्लीनगरे उत्तरभारतराज्येषु च ५० डिग्री सेल्सियसपर्यन्तं तापमानेन जलप्रदायेन तनावः जातः। भारते प्राकृतिकविपदानां सामान्यप्रकारेषु अन्यतमः जलप्रलयः जलसंरचनायाः बाधां जनयति, यत् आकस्मिकमहावृष्टेः जलं धारयितुं अपर्याप्तं भवति

उत्तरभारते जलप्रलयेन २०२३ तमे वर्षे गुजरातनगरे बिपर्जोय चक्रवातस्य च आर्थिकहानिः १.२-१.८ ​​अरब डॉलरं यावत् अभवत्, आधारभूतसंरचनायाः क्षतिः च अभवत् इति भारतीयराज्यबैङ्कस्य अनुमानेन उक्तम्।

मानसूनवृष्टिः अपि न्यूनीभवति । १९५०-२०२० मध्ये हिन्दमहासागरः प्रतिशतकं १.२ डिग्री सेल्सियसपर्यन्तं उष्णः अभवत्, २०२०-२१०० मध्ये एतत् १.७-३.८ डिग्री सेल्सियसपर्यन्तं तीव्रं भविष्यति इति भारतीय उष्णकटिबंधीयमौसमविज्ञानसंस्थायाः सूचना अस्तिवर्षायाः परिमाणं न्यूनीकृतम्, अनावृष्टिः तु अधिकाधिकं तीव्रः, बहुधा च अभवत् । २०२३ तमे वर्षे भारते १९७१-२०२० तमस्य वर्षस्य औसतवृष्ट्याः ६ प्रतिशतं न्यूनं भवति स्म, तस्मिन् वर्षे अगस्तमासे देशे अपूर्ववृष्टिः अभवत् भारते प्रतिवर्षं जून-सप्टेम्बरमासेषु ७० प्रतिशताधिकं वर्षा केन्द्रीकृता भवति इति मूडीज-रिपोर्ट्-पत्रेण उक्तम् ।

पूर्वं कृषिउत्पादने व्यवधानं, महङ्गानि च दबावस्य वर्धनेन खाद्यसहायतायां वृद्धिः अभवत्, येन भारतस्य राजकोषीयघातेषु योगदानं जातम् खाद्यसहायता चालूवित्तवर्षस्य (२०२४-२५) कृते केन्द्रसर्वकारव्ययस्य ४.३ प्रतिशतं बजटं कृतम्, यत् बजटस्य बृहत्तमेषु विषयेषु अन्यतमम् इति प्रतिवेदने उक्तम्।

अङ्गारविद्युत्जनकाः इस्पातनिर्मातारः च उत्पादनार्थं जलस्य उपरि बहुधा निर्भराः सन्ति तथा च वर्धमानः जलस्य अभावः तेषां कार्याणि बाधितुं शक्नोति, तेषां राजस्वसृजनं च बाधितुं शक्नोति, येन तेषां ऋणशक्तिः क्षीणः भवति इति उक्तम्।मूडीज इत्यनेन उक्तं यत् भारतसर्वकारः जलसंरचनायाः निवेशं कृत्वा नवीकरणीय ऊर्जायाः विकासाय धक्कां कुर्वन् अस्ति। तस्मिन् एव काले जलस्य भारी औद्योगिकग्राहकाः स्वस्य जलस्य उपयोगस्य कार्यक्षमतां वर्धयितुं पश्यन्ति । एते प्रयत्नाः दीर्घकालं यावत् सार्वभौमस्य कम्पनीनां च जलप्रबन्धनजोखिमान् न्यूनीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति ।

"भारते स्थायिवित्तविपणनं लघु अस्ति किन्तु द्रुतगतिना विकासः भवति। एतत् कम्पनीभ्यः क्षेत्रीयसरकारेभ्यः च धनसङ्ग्रहार्थं महत्त्वपूर्णमार्गं प्रदातुं शक्नोति। जलस्य घोरस्य अभावस्य सामनां कुर्वन्तः केचन राज्याः जलप्रबन्धने निवेशार्थं धनसङ्ग्रहार्थं स्थायिवित्तविपण्यस्य उपयोगं कृतवन्तः। मूडीजः अवदत्।

मूडीज इत्यनेन उक्तं यत् औद्योगिकीकरणं नगरीकरणं च व्यावसायिकानां निवासिनः च मध्ये जलस्य स्पर्धां तीव्रं करिष्यति। भारते औद्योगिकीकरणस्य नगरीकरणस्य च महत्त्वपूर्णं स्थानं वर्तते । विश्वबैङ्कस्य अनुसारं भारतस्य सकलराष्ट्रीयउत्पादस्य उद्योगस्य भागः २०२२ तमे वर्षे २५.७ प्रतिशतं आसीत्, यत् जी-२० उदयमानविपण्यमध्यमस्य ३२ प्रतिशतात् लघुः आसीत् अपि च, २०२२ तमे वर्षे नगरीयक्षेत्रेषु निवासिनः देशस्य कुलजनसंख्यायाः केवलं ३६ प्रतिशतं भागं कृतवन्तः, एतत् अनुपातं वर्धयितुं शक्यते यतोहि जी-२० उदयमानबाजारस्य माध्यिका ७६ प्रतिशतं भवति२०२३ तमस्य वर्षस्य फरवरीमासे विश्वबैङ्कस्य प्रतिवेदनानुसारं विगतदशके बहुपक्षीयऋणदातृणा भारतसर्वकारस्य ग्रामीणसमुदायेषु स्वच्छपेयजलं आनेतुं प्रयत्नानाम् समर्थनं कृतम् अस्ति कुलवित्तपोषणं १.२ अरब अमेरिकीडॉलर्-रूप्यकाणां परियोजनानां श्रेणी २ कोटिभ्यः अधिकान् जनानां लाभाय अभवत् ।