नवीदिल्ली, भारतस्य आर्थिकवृद्धिप्रदर्शनं 'उत्तमम्' अस्ति तथा च इदानीं तत् स्थापयितुं प्रयत्नानाम् आवश्यकता भविष्यति, यतः बाह्यवातावरणस्य विषये चिन्ता: सन्ति ये सर्वथा निश्चिन्ताः न सन्ति, प्रधानमन्त्रिणः आर्थिकपरामर्शपरिषदः (ईएसी-पीएम) सदस्यः संजीव सान्यालः गुरुवासरे उक्तवान्।

सन्यालः अवदत् यत् यदि मौसमस्य स्थितिः मानसूनः च ख अनुकूलः भवति तर्हि खाद्यमूल्यानि अपि आशास्ति यत् क्षीणाः भविष्यन्ति। एतेन एतादृशाः परिस्थितयः ला आउट् भविष्यन्ति ये 7 प्रतिशतं वा वृद्धेः गतिं कृते अत्यन्तं प्रवाहकाः भविष्यन्ति, यत् किञ्चित् अनिश्चितवैश्विकपरिस्थितौ अपि माध्यमेन नेतव्यम्।

"अस्माकं वर्तमानं आर्थिकवृद्धिप्रदर्शनं, अहं तर्कयिष्यामि, (अस्ति) अपेक्षया उत्तमम्। इतः परं इदानीं क्रीडा तत् स्थापयितुं समर्थः भवितुम् अस्ति" इति सः vide साक्षात्कारे अवदत्।

भारतस्य अर्थव्यवस्थायां २०२३ तमस्य वर्षस्य अन्तिमत्रिमासेषु अपेक्षितापेक्षया उत्तमरीत्या ८.४ प्रतिशतं वृद्धिः अभवत् -- सार्धवर्षेषु सर्वाधिकं द्रुतगतिः

अक्टोबर्-डिसेम्बरमासेषु वृद्धिदरः पूर्वत्रिवर्षेषु ७.६ प्रतिशतात् अधिकः आसीत्, तथा च पूर्ववित्तवर्षस्य (२०२ अप्रैलतः मार्च २०२४ पर्यन्तं) अनुमानं ७.६ प्रतिशतं यावत् नेतुम् साहाय्यं कृतवान्

अद्यैव रिजर्वबैङ्केन २०२४-२५ वित्तवर्षे ७ प्रतिशतं सकलराष्ट्रीयउत्पादवृद्धेः पूर्वानुमानं धारितम्।

"... यद्यपि वयं अस्माकं अर्थव्यवस्थायां अस्माकं घरेलुवृद्धिगतेः विषये अतीव विश्वसिमः तथापि बाह्यवातावरणानां विषये चिन्ताः अवश्यमेव सन्ति, ये सर्वथा निश्चिन्ताः न सन्ति" इति सः अवदत्।

सन्यालः व्याख्यातवान् यत् निर्यातः अद्यापि अत्यन्तं दुर्बलः अस्ति, वैश्विकनिर्यासे च भवतः किमपि गतिः नास्ति। अपि च, "अति-अधुना एव, oi मूल्येषु स्पाइकः अभवत्... USD 91 प्रति बैरल् यावत् गच्छति यतोहि युक्रेन-आक्रमणेन रूसी-तैल-सुविधानां मध्यपूर्व-विनाशे तनावः अस्ति तथा च अन्यैः विविधैः कारणैः" इति ईएसी-पीएम अवदत् .

उच्च खाद्यमूल्यानां दीर्घकालीनसमाधानस्य विषये पृष्टः सन्यालः अवदत् यत् उच्चानि foo मूल्यानि बहुधा उत्पादनसमस्या न सन्ति, अपितु वस्तुतः भण्डारणस्य समस्या अस्ति।

"अन्ततः सिङ्गापुरं दुबई च टमाटरं प्याजं च न उत्पादयन्ति। तेषां प्याजस्य टमाटरस्य च मूल्यं यथा अस्माकं एतत् प्रतिवर्षं च स्पाइकं न गच्छति। सोम शाकं वा अन्यं वा, प्याजः, टमाटरः, आलू, यत्किमपि, किमपि भविष्यति g चार्ट्स् मध्ये स्पाइकिंग् कृत्वा" इति सः अवदत्।

भण्डारणनिवेशस्य अर्थः अपि भवति यत् निजीबाजाराः i कृषिः अधिकं जीवन्तं सुदृढं च भवति इति बोधयन् सान्यालः अवदत् यत्, भण्डारणार्थं विविधप्रकारस्य तन्त्राणां निर्माणं कृत्वा राज्यैः एतस्य विषयस्य समाधानं कर्तुं शक्यते।

"अवश्यं खाद्यसामग्रीणां आयातनिर्यासः अपि एकः विषयः अस्ति। परन्तु हाँ परन्तु एषः (उच्चः) शाकमूल्यानां विषयः... अन्ततः अस्य मुद्देः समाधानं निजीविपणयः भण्डारणं च अस्ति" इति सः अवदत्।

भारते प्रत्यक्षविदेशीयनिवेशः किमर्थं मन्दः भवति इति पृष्टः सान्यालः अवदत् यत् इदं न केवलं भारते भवति, विश्वव्यापी प्रत्यक्षविदेशीयनिवेशः महत्त्वपूर्णतया न्यूनः अभवत्।

"किन्तु जिज्ञासां दृष्ट्वा वयं तान् परियोजनान् प्राप्नुमः ये प्रचलन्ति, अधिकतया निश्चितः यत् प्रत्यक्षविदेशीयनिवेशस्य अन्तर्निहितगतिः अतीव, अतीव प्रबलः अस्ति इति सः प्रतिपादितवान्।

ओईसीडी-आँकडानां अनुसारं वैश्विकविदेशीयविदेशीयनिवेशस्य भारतस्य भागः २०२२ तमस्य वर्षस्य प्रथमनवमासेषु ३.५ प्रतिशतात् i २०२३ तमे वर्षे अस्मिन् एव काले २.१९ प्रतिशतं यावत् न्यूनीकृतः

५४ प्रतिशतस्य तीव्रः न्यूनता प्रथमनवमासेषु समग्रवैश्विकविदेशीयविदेशीयविदेशीयविदेशीयनिवेशस्य २६ प्रतिशतं न्यूनतायाः अपेक्षया बहु तीव्रतरः अस्ति ।

भारतस्य चीन-प्लस् वन-रणनीत्याः विषये एकस्य प्रश्नस्य कृते सः अवदत् यत् भारतस्य यत् d आवश्यकं तत् अस्ति यत् पर्याप्तक्षमतां निर्मातुं कतिपयानां प्रकारस्य उद्योगानां कृते परिस्थितयः निर्मातुं शक्यन्ते।

सन्यालः दर्शितवान् यत् एप्पल् न केवलं भारते स्वस्य iPhone-निर्माण-सुविधां स्थानान्तरितवान्, अपितु अत्र विशालं पारिस्थितिकीतन्त्रं अपि स्थानान्तरितवान्। "बहवः बृहत्कम्पनयः आगमनप्रक्रियायां सन्ति" इति सः अवदत्, किञ्चित् समयं लभते इति च अवदत् ।

भारते बेरोजगारीविषये प्रश्नस्य उत्तरं दत्त्वा सान्यालः अवदत् यत् th matter इत्यस्य तथ्यं अस्ति यत्, कार्याणि जनयितुं आवश्यकता वर्तते।

अन्ततः वृद्धिः बेरोजगारी-विषये एकमेव महत्त्वपूर्णं समाधानं भवति इति बोधयन् सः अवदत् अतः आगामिषु कतिपयेषु वर्षेषु एतस्याः विकासस्य व्यापकीकरणं सर्वथा महत्त्वपूर्णम् अस्ति।

सान्यालः अवदत् यत् सः न विश्वसिति यत् मध्यमतः दीर्घकालं यावत् निरवकाशवृद्धिः इति किमपि वस्तु अस्ति। "सर्ववृद्धिः अन्ततः कार्याणि जनयति। भवतः कौशलस्य असङ्गतिः भवति। भवतः अन्याः सर्वविधाः समस्याः भवितुम् अर्हन्ति, परन्तु भवतः दीर्घकालं यावत् निरवकाशवृद्धिः न जनयितुं शक्यते" इति सः मतं दत्तवान्।

अन्तर्राष्ट्रीयश्रमसङ्गठनस्य (ILO) अद्यतनस्य प्रतिवेदनस्य अनुसारं भारतस्य ८० प्रतिशताधिकं बेरोजगारकार्यबलं तस्य युवानः सन्ति ।