२०२५ तमस्य वर्षस्य डिसेम्बर्-मासे एषा स्पर्धा भविष्यति ।जूनियर-विश्वकप-क्रीडायां २४ दलाः प्रथमवारं भविष्यन्ति ।

“राष्ट्रीयसङ्घस्य बृहत्तरेषु विविधतासु च क्रीडितुं अधिकानि अवसरानि दातुं अस्माकं सशक्तिकरणस्य सहभागितायाः च रणनीत्याः प्रमुखस्तम्भेषु अन्यतमम् अस्ति। अस्मिन् वर्षे ओमाननगरे FIH Hockey5s World Cup इत्यस्मिन् वयं दृष्टवन्तः यत् अधिका विविधता कथं महत् अतिरिक्तं मूल्यं आनयति। " अस्माकं कार्यक्रमाः," इति FIH अध्यक्षः Tayyab Ikram अवदत्।भारतस्य समृद्धं हॉकी-इतिहासम् साझां कृत्वा युवानां प्रतिभानां कृते स्वकौशलं प्रदर्शयितुं मञ्चं प्रदातुं वयं उत्साहिताः स्मः।

हॉकी-भारतस्य महासचिवः भोलानाथसिंहः अवदत् यत्, “एफआईएच-हॉकी-पुरुष-जूनियर-विश्वकप-२०२५-क्रीडायाः आतिथ्यं अस्माकं कृते महत्त्वपूर्णं सोपानम् अस्ति, तथा च एफ.आइ.एच.-सङ्घस्य अस्मासु यत् विश्वासं वर्तते तस्य वयं प्रशंसां कुर्मः |. एतत् आयोजनं हॉकी-क्रीडां अधिकाधिकं ऊर्ध्वतां प्रति नेष्यति । गन्तुं महत् अवसरं प्रदाति।" “भारते वैश्विकरूपेण च क्रीडकानां प्रशंसकानां च सम्पूर्णतया नूतनां पीढीं प्रेरयन् वयं एतत् स्पर्धां स्मरणीयं अनुभवं कर्तुं प्रतिबद्धाः स्मः यत् हॉकी-क्रीडा इति सर्वं उत्सवं करिष्यति।”.

एफआईएच हॉकी पुरुष जूनियर विश्वकपस्य अन्तिमसंस्करणं २०२३ तमे वर्षे मलेशियादेशे अभवत्, जर्मनीदेशेन विजयः प्राप्तः ।