लण्डन्, विश्वे सर्वाणि प्रणाल्यानि आयोजनानि च सम्प्रति भारतस्य पक्षे सन्ति तथा च अनेककारकाणां संगमस्य अर्थः अस्ति यत् अर्थव्यवस्था अतीव मधुरवृद्धिस्थाने अस्ति इति वरिष्ठः अर्थशास्त्री डॉ. सुरजीत भल्ला बुधवासरे अत्र अवदत्।

‘वैश्विक-अशान्ति-मध्ये भारतस्य लचीलता’ इति विषये भारत-वैश्विक-मञ्चं सम्बोधयन् भारत-बाङ्गला-श्रीलङ्का-भूटान-देशयोः कृते अन्तर्राष्ट्रीय-मौद्रिक-मञ्चे (IMF) पूर्वकार्यकारीनिदेशकः विश्वासं प्रकटितवान् यत् भारतं क... अग्रिमदशके ततः परं च सफलवृद्धिप्रक्षेपवक्रता।

न केवलं राजनैतिकदृष्ट्या अपितु आर्थिकरूपेण अन्तर्राष्ट्रीयरूपेण च वयं आदर्शरूपेण स्थिताः स्मः इति भल्ला अवदत्।

"एतेषां त्रयाणां कारकानाम् संगमः भारते पूर्वं कदापि न कार्यं कृतवान्। वयं अतीव मधुरस्थाने स्मः तथा च मम अतीव विश्वासः अस्ति यत् सर्वकारः तादृशैः नीतैः पूर्णं लाभं गृह्णीयात् ये न्यूनातिन्यूनं आगामिदशकं वा यावत् मधुरस्थानं निरन्तरं कुर्वन्ति, ” इति उक्तवान् ।

विशेषतया सर्वकारस्य उत्पादनसम्बद्धप्रोत्साहनं (PLI) योजनां दर्शयन् अर्थशास्त्री लेखकश्च अवदत् यत् तस्य आँकडानां पठनेन ज्ञायते यत् देशे विगतपञ्चसप्तवर्षेषु विनिर्माणक्षेत्रे “अत्यन्तं मौलिकरूपेण सुधारः” अभवत्।

"एकं नीतिं यत् मया मन्यते यत् परिवर्तनस्य आवश्यकता वर्तते, यथा विदेशीयनिवेशसम्बद्धा अस्ति, तत् अस्ति यत् विदेशीयकम्पनी-भारतीयकम्पनीयोः मध्ये यत्किमपि विवादं भवति तस्य समाधानं भारतीयन्यायालयेषु कर्तव्यम्... अहं मन्ये एतेन भारतीय-उद्यमानां अपि च निर्माण-क्षेत्रे अपि च क्षतिः अभवत् growth अतः अस्याः नीतेः अतिरिक्तं अस्माकं बहवः नीतयः महतीं कूर्दनं कर्तुं अनुकूलाः इति अहं मन्ये” इति सः अजोडत्।

विषयः व्यापकरूपेण तस्य सहकारिणां प्यानल-सदस्यानां विचारैः सह ध्वनितवान्, यत्र क्रिस रोजर्स् – एस एण्ड पी ग्लोबल मार्केट इन्टेलिजेन्स् इत्यस्य आपूर्तिश्रृङ्खलासंशोधनस्य प्रमुखः, डॉ. विजयचौथैवाले – भाजपा-विदेशविभागस्य प्रभारी च, ययोः द्वयोः अपि सद्यः समाप्तं निर्वाचनं दर्शितम् भारते “निरन्तरतायां स्थिरतायाश्च” मध्ये देशस्य आशाजनकवृद्धिप्रक्षेपवक्रस्य पृष्ठतः प्रमुखकारकत्वेन।

"विश्वस्य कतिपयेषु प्रमुखेषु लोकतन्त्रेषु अस्माकं राजनैतिक-अनिश्चितताः सन्ति, भारते निर्वाचनं यथा सुचारुतया गतं तथा सुचारुतया गमनम् इति दृष्ट्वा एतावत् आनन्दितः यतः तत् कम्पनीनां कृते स्वस्य आपूर्तिशृङ्खलायां अग्रे पश्यितुं प्रतिस्पर्धात्मकं लाभं निर्मातुं च अवसरान् उद्घाटयति तथा च” इति रोजर्स् अवदत् ।

भारतस्य मिशन २०४७ विषये प्रधानमन्त्री नरेन्द्रमोदी आर्थिकपरामर्शपरिषदः सदस्यः – संजीव सान्यालः – इत्यनेन प्रकाशितं यत् आपूर्तिपक्षसुधारेषु निरन्तरं सर्वकारस्य ध्यानं विकसिता अर्थव्यवस्था भवितुं प्रगतिः सुनिश्चिता भविष्यति।

"अहं किमर्थम् अतीव सकारात्मकः अस्मि यतोहि अन्ततः, अर्थव्यवस्था एकं गम्भीरं द्रव्यमानं प्राप्तवती, यत्र इदानीं एकः यौगिकप्रक्रिया विशालरूपेण अस्माकं पक्षे फ़्लिक् कर्तुं गच्छति" इति सन्यालः अवदत्।

इदानीं षष्ठवर्षे स्थिता आईजीएफ लण्डन् भारत-यूके-गलियारे सहकार्यस्य विकासस्य च क्षेत्राणि प्रकाशयन्ती सप्ताहव्यापी आयोजनानां श्रृङ्खला अस्ति