भारतं नवीदिल्ली विश्वस्य तृतीयं बृहत्तमं घरेलुविमानविपण्यं वर्तते तथा च विगतदशवर्षेषु उड्डयनमार्गेषु वृद्ध्या टीयर 2 तथा 3 नगरेषु लाभः अभवत् इति राष्ट्रपतिः द्रौपदी मुर्मू गुरुवासरे अवदत्।

संसदस्य संयुक्तसभायाः सम्बोधने मुर्मू इत्यनेन उक्तं यत् २०२१ तः २०२४ पर्यन्तं प्रतिवर्षं देशस्य औसतदरेण ८ प्रतिशतं वृद्धिः अभवत्।

सा १० वर्षेषु भारतं ११ तः ५ बृहत्तमं अर्थव्यवस्थां भवितुं उत्थितः इति बोधितवती ।

"भारतदेशः विश्वस्य तृतीयः बृहत्तमः आन्तरिकविमानविपण्यः अस्ति" इति सा अवदत्, २०१४ तमस्य वर्षस्य एप्रिलमासे केवलं २०९ विमानमार्गाः एव आसन्, ये २०२४ तमस्य वर्षस्य एप्रिलमासपर्यन्तं ६०५ यावत् वर्धिताः इति च अवदत्

"विमानमार्गेषु एषा वृद्ध्या प्रत्यक्षतया टीयर-२, टीयर-३ च नगराणां लाभः अभवत्" इति सा अवलोकितवती ।

विमानयानस्य माङ्गल्यं वर्धमानं वर्तते, विमानसेवाः अधिकाधिकजनानाम् उड्डयनार्थं स्वस्य बेडानां विस्तारं कुर्वन्ति, विमानस्थानकानाम् अपि संख्या वर्धमाना अस्ति ।

२०२४ तमस्य वर्षस्य जनवरी-मे-मासस्य कालखण्डे आन्तरिकविमानसेवाभिः ६६१.४२ लक्षं यात्रिकाः वहन्ति स्म, यदा तु वर्षपूर्वकाले ६३६.०७ लक्षं यात्रिकाः वहन्ति इति नवीनतमानाम् आधिकारिकतथानां अनुसारम्

मुर्मू इत्यनेन स्वसम्बोधने अपि उक्तं यत् भारतस्य सार्वजनिकयानव्यवस्थां विश्वे सर्वोत्तमासु अन्यतमं कर्तुं सर्वकारः कार्यं कुर्वन् अस्ति।