जॉर्जटाउन (गुयाना), कप्तानः रोहितशर्मा अर्धशतकं कृतवान् परन्तु भारतेन गुरुवासरे अत्र टी-२० विश्वकपस्य सेमीफाइनल् मध्ये सप्त विकेट् १७१ रनस्य उपरि १७१ रनस्य उपरि स्कोरं प्राप्तुं पूर्वं इङ्ग्लैण्ड् स्पिनर्-क्रीडकाः अद्भुतं प्रदर्शनं कृतवन्तः।

मन्दप्रोविडेन्स्-क्रीडाङ्गणस्य पट्टिकायां सम-अङ्कः १६७ अस्ति ।

भारतस्य कप्तानः स्वस्य ३९ कन्दुक-५७ मध्ये षट् मनोहरसीमाः द्वौ षट् च कृतवान्, सूर्यकुमारयादवः ३६ कन्दुकेषु ४७ रनस्य स्कोरं कृतवान् परन्तु अष्टओवरस्य अनन्तरं पटलेषु तान् रोधयन्त्याः प्रचण्डवृष्ट्या तेषां गतिः अवश्यमेव बाधितवती।

तृतीयविकेट् कृते एतयोः युगलयोः ७३ रनाः योजिताः । विराट् कोहली (९) पुनः असफलः अभवत्, अधुना प्रतियोगितायां सप्तक्रीडासु ७५ रनस्य गणना अस्ति ।

अंशकालिकः आफ्-स्पिनरः लियाम लिविंग्स्टोन् (४ ओवरेषु ०/२४) तथा लेग्-स्पिनरः आदिल-रशीदः (४ ओवरेषु १/२५) च अष्ट-ओवरेषु केवलं ४९ रनं दत्त्वा विषयान् नियन्त्रयितुं तेजस्वीः आसन्

अन्ततः हार्दिकपाण्ड्या (१३ कन्दुकयोः २३) कृते अवशिष्टम्, यः १८ तमे ओवरे क्रिस जोर्डन् इत्यस्य विरुद्धं क्रमशः द्वौ षट्कं कृत्वा १५० रनस्य समीपे गतवान्, ततः पूर्वं रविन्द्रजडेजा (१७) अक्षरपटेलः (१०) च भारतं पार स्कोर।

सर्वे अग्रपङ्क्ति-आङ्ग्ल-गेन्दबाजाः विकेट्-मध्ये आसन् यत्र क्रिस-जोर्डन् (३/३७) इत्यस्य उत्तमाः आकङ्क्षाः आसन् ।

संक्षिप्त स्कोर : भारत 171 रन 7 विकेट 20 ओवर (रोहित शर्मा 57, सूर्यकुमार यादव 47, हार्दिक पाण्ड्या 23, क्रिस जॉर्डन 3/37, आदिल रशीद 1/25, जोफ्रा आर्चर 1/33, रीस टॉपले 1/25, सैम कर्रन 1 /25) विरुद्ध इङ्ग्लैण्ड।