केन्द्रीयमन्त्रिणः एतत् वक्तव्यं तदा अभवत् यदा रक्षामन्त्रालयेन वित्तीयवर्षे (वित्तवर्षे) २०२३-२४ मध्ये मूल्यस्य दृष्ट्या स्वदेशीयरक्षाउत्पादने सर्वाधिकवृद्धिः प्राप्ता, यत् सर्वकारस्य नीतीनां, उपक्रमानाम् च सफलकार्यन्वयनस्य पृष्ठे , प्रधानमन्त्री नरेन्द्रमोदी नेतृत्वे 'आत्मनिर्भारत' प्राप्ति पर केन्द्रित।

रक्षासार्वजनिकक्षेत्रस्य सर्वेभ्यः उपक्रमेभ्यः (डीपीएसयू), रक्षावस्तूनाम् निर्माणं कुर्वन्तः अन्येभ्यः पीएसयूभ्यः, निजीकम्पनीभ्यः च प्राप्तानां आँकडानां अनुसारं देशे रक्षाउत्पादनस्य मूल्यं १,२६,८८७ कोटिरूप्यकाणां अभिलेख-उच्चं यावत् गतं, यत् वृद्धिं प्रतिबिम्बयति पूर्ववित्तवर्षस्य रक्षाउत्पादनस्य अपेक्षया १६.७ प्रतिशतं भवति । २०२२-२३ वित्तवर्षे रक्षाउत्पादनस्य मूल्यं १,०८,६८४ कोटिरूप्यकाणि आसीत् ।

एक्स इत्यत्र एकस्य पोस्ट् इत्यस्य माध्यमेन एतां उपलब्धिं स्वीकृत्य राजनाथसिंहः अवदत् यत् ‘मेक इन इण्डिया’ इति कार्यक्रमः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे वर्षे वर्षे नूतनानि माइलस्टोन् लङ्घयति।

२०२३-२४ तमे वर्षे उत्पादनस्य कुलमूल्ये (VoP) प्रायः ७९.२ प्रतिशतं डीपीएसयू/अन्यपीएसयूभिः, २०.८ प्रतिशतं च निजीक्षेत्रेण योगदानं कृतम् अस्ति तथ्याङ्कानि दर्शयन्ति यत् निरपेक्षमूल्यानां दृष्ट्या डीपीएसयू/पीएसयू तथा निजीक्षेत्रयोः रक्षानिर्माणे निरन्तरं वृद्धिः अभवत् । रक्षामन्त्री राजनाथसिंहः रक्षासामग्रीनिर्माणं कुर्वन्तः अन्ये पीएसयूः, निजीउद्योगः च सहितं उद्योगं रक्षाउत्पादनं सर्वकालिकं उच्चतमं स्तरं गृहीतवान् इति अभिनन्दितवान्।

“आत्मनिर्भरतां प्राप्तुं केन्द्रीकृत्य विगतदशवर्षेषु सर्वकारेण आनयितानां नीतिसुधारानाम्/उपक्रमानाम्, व्यापारस्य सुगमतायाः च कारणेन एतत् पराक्रमं प्राप्तम्। स्वदेशीकरणप्रयासाः निरन्तरं निरन्तररूपेण आक्रामकरूपेण अनुसृताः सन्ति, यस्य परिणामेण अद्यपर्यन्तं सर्वोच्चः वीओपी अभवत् । अपि च, रक्षानिर्यातस्य सर्पिलरूपेण स्वदेशीयरक्षाउत्पादनस्य समग्रवृद्धौ प्रचण्डं योगदानं जातम्” इति रक्षामन्त्रालयेन विज्ञप्तौ उक्तम्।

स्मर्तव्यं यत् २०२३-२४ वित्तवर्षे रक्षानिर्यातः २१,०८३ कोटिरूप्यकाणां अभिलेख-उच्चतां स्पृशति स्म, यत् गतवित्तवर्षे ३२.५ प्रतिशतं वृद्धिं प्रतिबिम्बयति यदा एतत् आकङ्कणं १५,९२० कोटिरूप्यकाणि आसीत्

विगतपञ्चवर्षेषु रक्षाउत्पादनस्य मूल्यं निरन्तरं वर्धमानं वर्तते, तथा च २०१९-२० तमे वर्षे ७९०७१ कोटिरूप्यकाणां मूल्यं २०२३-२४ तमे वर्षे १२६८८७ कोटिरूप्यकाणां यावत् ६० प्रतिशताधिकं वर्धितम् अस्ति