शोकं प्रकटयन् रक्षासचिवः दृढं सन्देशं प्रेषितवान् । "कथुआ-नगरस्य बडनोटा-नगरे उग्रवादी-आक्रमणे पञ्च-ब्रेव-हार्ट्-जनानाम् हानिः इति विषये अहं गहनं दुःखं प्रकटयामि, शोकग्रस्त-परिवारेभ्यः च गभीराः शोक-संवेदनां करोमि। तेषां राष्ट्रस्य प्रति निःस्वार्थसेवा सर्वदा स्मर्यते & तेषां बलिदानं प्रतिशोधं न भविष्यति, भारतं च पराजयं करिष्यति आक्रमणस्य पृष्ठतः दुष्टशक्तयः” इति रक्षासचिवः X.

पाकिस्तानस्य जैश-ए-मोहम्मद (JeM) इत्यस्य छायासमूहः ‘कश्मीर टाइगर्स्’ इत्यनेन अस्य आक्रमणस्य उत्तरदायित्वं स्वीकृतम् अस्ति।

पूर्वं रक्षामन्त्री राजनाथसिंहः सोमवासरे सैनिकानाम् मृत्योः कारणात् सः ‘अतिदुःखितः’ इति अवदत्।

"कथुआ-राज्यस्य बडनोटा-नगरे (J&K) उग्रवादीनां आक्रमणे अस्माकं पञ्चानां वीर-भारतीय-सेना-सैनिकानां हानिः इति कारणेन अहं अतीव दुःखितः अस्मि । शोकग्रस्तपरिवारेभ्यः मम गभीराः शोकसंवेदनाः, अस्मिन् कठिने समये राष्ट्रं तेषां सह दृढतया तिष्ठति। द काउण्टर-उग्रवादी कार्याणि प्रचलन्ति, अस्माकं सैनिकाः च क्षेत्रे शान्तिं व्यवस्थां च प्रवर्तयितुं दृढनिश्चयाः सन्ति ये अस्मिन् दुष्टे आतङ्कवादीनाक्रमणे चोटं प्राप्नुवन्ति तेषां शीघ्रं स्वस्थतां प्राप्तुं प्रार्थयामि” इति मन्त्री X इत्यत्र स्वस्य पोस्ट् मध्ये अवदत्।

सोमवासरे कथुआ-नगरस्य बडनोटा-क्षेत्रे गस्ती-दलस्य उपरि प्रहार-सशस्त्र-आतङ्कवादिनः समूहेन घातपातेन पञ्च सेना-पुरुषाः मृताः। आक्रमणस्य उत्तरदायीनां मृगयायै पूर्वमेव विशालः अन्वेषणकार्यक्रमः आरब्धः अस्ति ।