राष्ट्रपतिसम्बोधनस्य धन्यवादप्रस्तावस्य समये राज्यसभायां वदन् प्रधानमन्त्रिणा उक्तं यत्, “देशे सार्वजनिकयानयानस्य तीव्रपरिवर्तनं भविष्यति, प्रौद्योगिक्याः पदचिह्नानि च अनेकक्षेत्रेषु दृश्यन्ते” इति।

यदा भारतं तृतीयं बृहत्तमं अर्थव्यवस्थां भविष्यति तदा न केवलं आन्तरिकरूपेण अपितु वैश्विकस्तरस्य अपि सकारात्मकः प्रभावः भविष्यति इति प्रधानमन्त्रिणा सूचितम्।

पीएम मोदी उक्तवान् यत्, “अस्माकं अर्थव्यवस्था विश्वस्य दशमस्थानात् पञ्चमस्थानं प्राप्तवती अस्ति, अधुना भारतं तृतीयं बृहत्तमं अर्थव्यवस्थां कर्तुं जनादेशं प्राप्तम्।”

प्रधानमन्त्रिणा अपि उक्तं यत्, “देशस्य जनानां तृतीयवारं अस्मान् दत्तः अवसरः ‘विक्षितभारतस्य’ आत्मनिर्भरभारस्य च लक्ष्यस्य साकारीकरणस्य दृढनिश्चयं सुदृढं कर्तुं वर्तते।

सः अवदत् यत् तस्य सर्वकारस्य तृतीयकार्यकालस्य पुनरागमनेन अस्य उद्देश्यस्य पूर्तये यात्रा सुदृढा भविष्यति।

सर्वकारस्य उपलब्धीनां सूचीं कृत्वा प्रधानमन्त्रिणा उक्तं यत् यूपीए-संस्थायाः ऋणमाफीयाः लाभार्थिनः केवलं ३ कोटिः कृषकाः एव सन्ति, परन्तु एनडीए-संस्थायाः पीएम-किसानयोजनायाः लाभः १० कोटिभ्यः अधिकेभ्यः कृषकेभ्यः अभवत्।

कृषिक्षेत्रात् विपण्यपर्यन्तं सूक्ष्मनियोजनेन कृषिक्षेत्रं सर्वकारेण सुदृढं कृतम् इति सः अवदत्।

भाजपा-नेतृत्वेन एनडीए-सर्वकारेण विगतदशवर्षेषु कृतेषु कार्येषु देशस्य जनाः स्वसमर्थनं दत्तवन्तः इति सः अजोडत्।