नवीदिल्ली, परस्परसम्बद्धे विश्वे "अधुना कोऽपि युद्धः दूरं नास्ति" इति अमेरिकीदूतः एरिक् गार्सेट्टी गुरुवासरे उक्तवान् तथा च प्रतिपादितवान् यत् केवलं शान्तिं न स्थातव्यं, अपितु ये शान्तिपूर्वकं न क्रीडन्ति तेषां सुनिश्चित्य ठोसकार्याणि अपि कर्तव्यानि नियमाः, तेषां युद्धयन्त्राणि "अविरामं निरन्तरं कर्तुं न शक्नुवन्ति" ।

"तत् च अमेरिकादेशेन ज्ञातव्यं भारतं च मिलित्वा ज्ञातव्यं च" इति राजदूतः अत्र एकस्मिन् कार्यक्रमे मुख्यभाषणस्य समये अवदत् यदा सः नूतनदिल्ली-वाशिङ्गटनयोः मध्ये सशक्ततरं साझेदारी निर्मातुं अपि पिच कृतवान् यत् तान् एकत्र कल्पयित्वा जगति हिताय अनिवारणीयं बलम्"।

तस्य टिप्पणीः विश्वे युक्रेन-इजरायल-गाजा-देशयोः सहितं बहुविध-सङ्घर्षस्य पृष्ठभूमितः आगताः सन्ति ।अत्र रक्षावार्तासम्मेलने स्वस्य सम्बोधने सः भारत-अमेरिका-सम्बन्धं गहनं, प्राचीनं, अधिकाधिकं विस्तृतं च इति वर्णितवान्, "अद्य अहं मन्ये यत् अमेरिका-भारत-रक्षासाझेदारीम् पश्यन्तः तत् एकत्र पराकाष्ठां प्राप्नोति" इति

दिल्लीनगरस्य यूनिट्स् सर्विसेज इन्स्टिट्यूट् (USI) इत्यत्र अयं कार्यक्रमः आयोजितः, तत्र बहवः रक्षाविशेषज्ञाः उपस्थिताः आसन् ।

"वयं केवलं भारते एव अस्माकं भविष्यं न पश्यामः भारतं च केवलं अमेरिका-देशेन सह स्वस्य भविष्यं न पश्यति, अपितु विश्वं अस्माकं सम्बन्धे महत्-वस्तूनि द्रष्टुं शक्नोति। अन्येषु शब्देषु, एषः सम्बन्धः कार्यं करिष्यति इति आशां कुर्वन्तः पार्श्वेषु देशाः सन्ति।" यतः, यदि कार्यं करोति तर्हि केवलं प्रतिसन्तुलनं न भवति, अपितु एकं स्थानं भवति यत्र वयं मिलित्वा अस्माकं शस्त्राणि विकसयामः, अस्माकं प्रशिक्षणं एकत्र एकीकृत्य कुर्मः" इति गार्सेट्टी अवदत्।आपत्काले, भवेत् सा प्राकृतिकविपदः वा देवः न करोतु, मानवजन्ययुद्धं वा, "एशिया-देशः विश्वस्य अन्येषु च भागेषु व्याप्ताः तरङ्गाः विरुद्धं अमेरिका-भारतयोः शक्तिशालिनः गिट्टी भविष्यतः" इति सः प्रतिपादितवान्

"अहं च मन्ये, वयं सर्वे जानीमः यत् वयं जगति परस्परं सम्बद्धाः स्मः, इतः परं कोऽपि युद्धः दूरं नास्ति। अपि च अस्माभिः केवलं शान्तिं न स्थातव्यम्, ये शान्तिपूर्णनियमैः न क्रीडन्ति, तेषां कृते ठोसकार्यं कर्तव्यम्, तत् तेषां युद्धयन्त्राणि अविरामं निरन्तरं कर्तुं न शक्नुवन्ति तथा च तत् किञ्चित् अमेरिकादेशेन ज्ञातव्यं भारतेन च मिलित्वा ज्ञातव्यम्" इति दूतः अवदत्।

"गतत्रिषु वर्षेषु वयं देशान् दृष्टवन्तः ये सार्वभौमसीमानां अवहेलनां कृतवन्तः। मया स्मर्तव्यं यत् सीमाः कियत् महत्त्वपूर्णाः सन्ति, अस्माकं विश्वे शान्तिं कर्तुं एषः केन्द्रीयः सिद्धान्तः अस्ति" इति सः अजोडत्।भारते अमेरिकनराजदूतः रेखांकितवान् यत् सः आयोजनं न अध्यापनार्थं, प्रचारार्थं, व्याख्यानार्थं वा आगतः, अपितु सर्वदा तेषां "सामान्यतया साझामूल्यानि" श्रोतुं, शिक्षितुं, स्मर्तुं च आगतः

"यत् यदा वयं तेषु सिद्धान्तेषु स्थित्वा एकत्र तिष्ठामः, कठिनसमये अपि वयं मित्राणि स्मः, यत् वयं दर्शयितुं शक्नुमः यत् सिद्धान्ताः अस्माकं जगति शान्तिस्य मार्गदर्शकप्रकाशः सन्ति। तथा च मिलित्वा विश्वस्य बृहत्तमौ लोकतन्त्रौ सुरक्षां वर्धयितुं शक्नुवन्ति, द अस्माकं प्रदेशस्य स्थिरता” इति सः अवदत्।

भारत-अमेरिका-देशे तस्य सामर्थ्यस्य विविधक्षेत्राणि रेखांकयन् दूतः अवदत् यत्, "भारतः अमेरिका-देशेन सह स्वस्य भविष्यं पश्यति, अमेरिका भारतेन सह स्वस्य भविष्यं पश्यति" इति ।"कोऽपि वस्तुनिष्ठः प्रेक्षकः तत् पश्यति। वयं अस्माकं वाणिज्ये पश्यामः, अस्माकं जनानां मध्ये पश्यामः तथा च अवश्यमेव अस्माकं सुरक्षायां भविष्ये च पश्यामः" इति सः अपि अवदत्।

स्वसम्बोधने सः २०२३ तमस्य वर्षस्य जूनमासे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य अमेरिकादेशस्य ऐतिहासिकस्य राज्ययात्रायाः विषये अपि उक्तवान् ।

"तस्य च ऐतिहासिकस्य (भ्रमणस्य) कृते प्रधानमन्त्रिणः आगमनस्य एकवर्षेण अनन्तरं, आम्, स्वातन्त्र्योत्तरकालस्य भारतस्य अमेरिका-देशेन सह सम्बन्धस्य एकं मुख्यविषयं, तत्र किमपि नास्ति यत् उत्साहेन, केन्द्रीकरणेन, अमेरिकनजनानाम् प्रति सम्बन्धेन मृतं जातम् भारतम्" इति दूतः अवदत्।द्विपक्षीयसम्बन्धानां सारं "प्रतिबद्धता" इति वर्णयन् सः अवदत् यत्, "एषः सम्बन्धः। सत्यः, विश्वासः, प्रयतितः च परीक्षितः च" इति।

"प्रेम एव एकमेव वस्तु यत् भवन्तः अधिकं दातुं शक्नुवन्ति, तस्मात् अधिकं पुनः प्राप्तुं शक्नुवन्ति। एतत् परिमितं वस्तु नास्ति, न विजयः हानिः वा, शून्य-योग-क्रीडा नास्ति। अस्माकं कृते अमेरिकन-जनानाम् भारतीयानां च कृते महत्त्वपूर्णम् अस्ति।" , वयं यथा यथा अस्मिन् सम्बन्धे स्थापयामः तथा तथा अधिकं (तस्मात्) बहिः गमिष्यामः।

सः अवदत् यत् अमेरिका-भारतयोः सम्बन्धः "विस्तृतः अस्ति, पूर्वस्मात् अपि गभीरः अस्ति" परन्तु सः "अद्यापि पर्याप्तं गभीरः नास्ति" इति ।परन्तु अयं सिनेटरः अथवा काङ्ग्रेसस्य अयं सदस्यः एकस्य गैरसरकारीसंस्थायाः विषये चिन्तितः, धार्मिकसमूहस्य विषये चिन्तितः, मानवअधिकारविषये चिन्तितः, एकस्य विषयस्य चिन्तितः यत् "कदाचित् वयं अस्तित्वस्य अभिनयं कुर्मः, परन्तु अस्माभिः वास्तवतः सम्मुखीकरणं करणीयम्, एकं सद्भावं च अन्वेष्टव्यम् भाषायाः विषये वक्तुं शक्यते" इति सः अवदत्।

"यदि भवान् अस्माकं मूल्यानि एकीकृत्य वृत्तानि पश्यति तर्हि ते पूर्णतया समकेन्द्रिताः न सन्ति, परन्तु ते अधिकतया आच्छादिताः भवन्ति, अहं वदामि ८०-९० प्रतिशतं" इति दूतः अवदत्।

गार्सेट्टी इत्यनेन उक्तं यत् "अस्माकं शिरः हृदयं च संरेखितम् अस्ति" परन्तु प्रश्नः अस्ति यत् किं देशद्वयं "एकत्र पादौ चालयितुं" तत् निरन्तरं गहनं विश्वासं निर्मातुं शक्नोति तथा च अस्य क्षणस्य सुरक्षाधमकीनां पूर्तिं कुर्वन्तः परिणामाः भवितुम् अर्हन्ति वा।"यतो हि यदि वयं केवलं अन्तः पश्यामः तर्हि भारत-प्रशांत-क्षेत्रे अमेरिका वा भारतं वा अद्य धमकीनां गतिं न पालयिष्यति" इति सः अवदत्, "भवन्तु, भवतः सीमायां राज्य-अभिनेतारः येषां विषये वयं अपि चिन्तिताः स्मः, अस्मिन् क्षेत्रे अन्येषु च प्रदेशेषु", भवेत् तत् जलवायुपरिवर्तनं तत्सम्बद्धानि धमकीनि च यत् अमेरिका अस्मिन् देशे पश्यति।

"अस्माकं प्रौद्योगिकी-नवीनीकरणस्य दावः एकत्र, अस्माकं जलवायु-कार्याणां कृते दावः एकत्र, अस्माकं सैन्यसहकार्यस्य दावः कदापि अधिकं न अभवत् यतोहि परिवर्तनस्य गतिः कदापि द्रुततरः न अभवत्" इति गार्सेट्टी प्रतिपादितवान्

सः अमेरिका-भारत-रक्षासाझेदारीम् इति वर्णितवान् यत् विश्वे "अत्यन्तं परिणामीषु" तिष्ठति ।