अजीतपवारस्य नेतृत्वे राकांपा सह सीटसाझेदारीवार्तायां भाजपा स्वस्य कोटे सतारसीटं प्राप्तवान्।



राकांपा क्रमेण मराठवाडायां धाराशिवसीटं प्राप्तवती यत्र दलेन शिवसेना यूबीटी सांसद ओमराजनिम्बलकरस्य विरुद्धं भाजपानेत्रीं पूर्वनेता अर्चना पाटिल् स्थापनं कृतम् अस्ति।



उदयनराजः २००९, २०१४, २०१९ च वर्षेषु नेकपा (अविभक्त) टिकटे सतारासीटस्य प्रतिनिधित्वं कृतवान् आसीत् ।



परन्तु २०१९ तमस्य वर्षस्य उपनिर्वाचने भाजपारूपेण निर्वाचनं कृतवान् उदयराजः राकांपा (अविभक्त) नामाङ्कितः पूर्वनौकरशाहः श्रीनिवासपाटिल् इत्यनेन सह पराजितः अभवत् ।



उदयराजेन पाटिलेन ६३६६२० मतानाम् विरुद्धं ५४८९०३ मतं प्राप्तम् आसीत् ।



सतारा लोकसभासीटस्य षट् विधानसभाखण्डेषु भाजपा सतारं धारयति, कराड दक्षिणं काङ्ग्रेसेन, कराड उत्तर (नकपा सपा), कोरेगांव तथा पाटन (शीसेना) तथा अजीतपवार नेतृत्वे राकांपा द्वारा वाई।



भाजपा पीएम मोदी तरङ्गस्य ‘मोदी की गारण्टी’ इत्यस्य सवारीं कर्तुं प्रस्तावति तथा च हे महायुति इत्यस्य सामूहिकशक्तिः।



एनसीपी-एसपी-नामाङ्कितस्य विधायकस्य च शशिकान्तशिण्डे इत्यस्य प्रत्यक्षप्रतियोगितायाः सामना करिष्यमाणः उदयनराजः शीघ्रमेव नामाङ्कनपत्राणि दाखिलं करिष्यति इति अपेक्षा अस्ति यतः अन्तिमतिथिः १९ एप्रिल-दिनाङ्के निर्धारिता अस्ति।



सातारानगरे मतदानं मे ७ दिनाङ्के भविष्यति।



प्रसंगवशं शिण्डे, यः मठाडी मजदूरसङ्घस्य नेता अपि अस्ति, सः सोमवासरे एव दलस्य प्रमुखस्य शरदपवारस्य, पूर्वमुख्यमन्त्री पृथ्वीराचवनस्य, राज्यस्य एनसीपी-सपा-प्रमुखस्य जयन्तस्य च उपस्थितौ विशालं शक्तिप्रदर्शनं कृत्वा नामाङ्कनपत्राणि दाखिलवान् अस्ति पाटिल् ।