मङ्गलूरु (कर्नाटक), अत्र भाजपाविधायकः लोकसभाभाषणस्य समये हिन्दुनां विषये टिप्पणीं कृत्वा काङ्ग्रेसनेता राहुलगान्धी इत्यस्य आलोचनां कृतवान्।

विधायकः भारतशेट्टी गान्धीं "बृहत् उन्मत्तः" इति लेबलं दत्त्वा तस्य कथितस्य "हिन्दुविरोधी" नीतेः कारणात् "संसदस्य अन्तः गण्डे थप्पड़ं मारितव्यम् आसीत्" इति सुझावम् अयच्छत्

सः ८ जुलै दिनाङ्के स्वनिर्वाचनक्षेत्रे समागमे एव वदति स्म।

गान्धी इत्यस्य कथनात् एषः विवादः उद्भूतः यस्मिन् सः हिन्दुजनाः "हिंसकाः" इति वर्णितवान् ।

शेट्टी गान्धी इत्यस्य उपरि आरोपं कृतवान् यत् सः येषु प्रदेशेषु गच्छति तस्य आधारेण स्वस्य धार्मिकदृष्टिकोणं परिवर्तयति इति । सः अवलोकितवान् यत् गान्धी गुजरातदेशे शिवस्य प्रखरभक्तः, तमिलनाडुदेशे नास्तिकः, केरलदेशे धर्मनिरपेक्षः च इति स्वं प्रस्तुतं करोति।

सद्यःकाले लोकसभानिर्वाचने काङ्ग्रेसपक्षः ९९ आसनानि प्राप्तवान् अपि शेट्टी व्यङ्ग्येन टिप्पणीं कृतवान् यत् गान्धी एतत् परिणामं "महान उपलब्धिः" इति व्यवहरति इति

गान्धिं शिवस्य चित्रं धारयति इति आक्षेपं कुर्वन् शेट्टी अवदत् यत्, "उन्मत्तः न जानाति यत् यदि भगवान् शिवः तृतीयं नेत्रं उद्घाटयति तर्हि सः भस्मरूपेण परिणमति" इति।

केसरपक्षस्य नेता गान्धी इत्यस्य उपरि "हिन्दुविरोधी नीतिः" प्रवर्धयितुं आरोपं कृतवान् तथा च एतादृशनेतृत्वस्य कारणेन हिन्दुजनाः भविष्ये खतराणां सामनां करिष्यन्ति इति चिन्ताम् अपि प्रकटितवान्।

अद्यतनसामान्यनिर्वाचने गान्धी इत्यस्य प्रदर्शनस्य विषये टिप्पणीं कुर्वन् शेट्टी अवदत् यत्, "मात्रं ९९ लोकसभासीटानि प्राप्त्वा राहुलगान्धी महतीं उपलब्धिं कृतवान् इति दावान् करोति" इति।

पूर्वमन्त्री बी रमानाथराय, एमएलसी-मञ्जुनाथ-भण्डारी, डीसीसी-अध्यक्षः हरीशकुमारः, इवान् डी’सूजा च सहितः काङ्ग्रेसनेतारः शेट्टी-नगरस्य निन्दां कुर्वन्तः मङ्गलौरु-नगरे पत्रकारसम्मेलनं कृतवन्तः।