नवीदिल्ली, काङ्ग्रेससंसदः गौरवगोगोई इत्यनेन मंगलवासरे चिकित्साप्रवेशपरीक्षायाः NEET इत्यस्य विषये संसदे चर्चायाः विपक्षस्य आग्रहः पुनः उक्तः यत् कागदस्य लीकस्य कारणेन छात्राणां वर्षाणां परिश्रमः व्यर्थः अभवत् इति।

जोरहाटस्य सांसदः आरोपितवान् यत् सत्ताधारी भाजपा लोकसभायां विपक्षनेता राहुलगान्धी इत्यस्य भाषणस्य विषये गलतसूचनाः प्रसारयितुं प्रयतते, तथा च जनसमूहः तत् अङ्गीकुर्यात् इति प्रतिपादितवान्।

राष्ट्रपतिसम्बोधनस्य धन्यवादप्रस्तावे वादविवादे भागं गृहीत्वा गोगोई इत्यनेन महात्मागान्धी-बी.आर.

"अद्य देशे प्रबलविरोधः चितः अस्ति तथा च वयं लोकतन्त्रस्य संविधानस्य च उद्धाराय संघर्षं निरन्तरं करिष्यामः। येषां युवानां कृते अन्यदेशं गन्तव्यं भवति यतोहि ते अत्र रोजगारं न प्राप्नुवन्ति, तेषां स्वरं वयं उच्चारयिष्यामः।" येषां जनानां वर्षाणां परिश्रमः व्यर्थः अभवत् यतोहि NEET-पत्रं लीकं जातम्” इति सः अवदत्।

"वयं संसदे NEET विषये चर्चायाः आग्रहं कुर्वन्तः आस्मः... शिक्षामन्त्री २०२१ तमे वर्षे कार्यभारं स्वीकृतवान् तथापि, कागदस्य लीकं भवति..." इति गोगोई अजोडत्।

अद्य देशः परिवर्तितः संसदः अपि परिवर्तितः इति प्रतिपादयन् काङ्ग्रेस-सांसदः अवदत् यत् भाजपा लोकसभायां गान्धिनः सम्बोधनस्य विषये गलतसूचनाः प्रसारयितुं प्रयतते।

"जनता तान् अङ्गीकुर्वति... देशः परिवर्तितः, संसदः परिवर्तिता। विगतदशवर्षेषु न दृष्टवान् यत् विपक्षः वदति तथा च केन्द्रीयगृहमन्त्री उत्थाय अध्यक्षस्य रक्षणं याचते... एतत्।" बलम् अस्ति" इति सः अवदत्।

असमस्य जलप्रलयस्य स्थितिविषये चिन्ताम् प्रकटयन् गोगोई केन्द्रं राष्ट्रिय आपदाप्रतिक्रियाबलस्य दलं प्रेषयितुं अनुरोधं कृत्वा केन्द्रीयजलशक्तिमन्त्री राज्यस्य भ्रमणं कर्तुं आग्रहं कृतवान्।

गोगोई इत्यस्य बी आर अम्बेडकरस्य प्रतिमायाः माङ्गल्याः विषये सत्रस्य अध्यक्षतां कुर्वती जगदम्बिका पाल इत्यस्याः कथनमस्ति यत् 'प्रेरना स्थले' राष्ट्रियमहत्त्वस्य प्रतिमानां प्रतिमाः पूर्वमेव स्थापिताः सन्ति।