नवीदिल्ली, दिल्ली मन्त्रिमण्डलमन्त्री अतिशी बुधवासरे आरोपं कृतवान् यत् भाजपा आपं लक्ष्यं कर्तुं "नवीनषड्यंत्रं" कृतवती तथा च स्वस्य हरियाणासर्वकारस्य माध्यमेन राष्ट्रियराजधानीयाम् जलप्रदायं स्थगितवती।

भाजपा Or Haryana सर्वकारस्य तत्कालं प्रतिक्रिया नासीत्।

जलमन्त्री अपि अस्ति अतिशी पत्रकारसम्मेलनं सम्बोधयन् उक्तवान् यत् लोकसभानिर्वाचनस्य घोषणायाः समयात् आरभ्य भाजपा आपं लक्ष्यं कर्तुं षड्यंत्रं कुर्वती अस्ति।

"लोकसभानिर्वाचनस्य घोषणायाः पञ्चदिनान्तरे दिल्लीमुख्यमन्त्री अरविन्द केजरीवालः गृहीतः येन आपः निर्वाचने प्रचारं कर्तुं न शक्नोति ततः परं सः अन्तरिमजमानतेन बहिः आगतः ततः परं ते तस्य फ्रेमं कर्तुं दलस्य राज्यसभासांसदस्य स्वातमालीवालस्य उपयोगं कृतवन्तः परन्तु... सा योजना अपि न कार्यं कृतवती” इति अतिशी अवदत् ।

"ततः ते दलाय विदेशीयवित्तपोषणस्य पुरातनं विषयं रेकं कृतवन्तः तथा च न तेषां हरियाणासर्वकारेण भाजपा दिल्लीनगरं यमुनाजलस्य आपूर्तिं स्थगितवती अस्ति" इति सा आरोपितवती।

अतिशी उक्तवती यत् तेभ्यः क्षेत्रेभ्यः अपि जलस्य अभावस्य शिकायतां प्राप्तुं आरब्धस्य अनन्तरं विषयः प्रकाशं प्राप्तवान् यत्र पूर्वं एतादृशाः विषयाः कदापि न उत्थिताः आसन् सा अवदत् यत् ते बुधवासरे एव हरियाणासर्वकाराय लिखिष्यन्ति। I तेषां पक्षतः कोऽपि कार्यवाही नास्ति, ते th सर्वोच्चन्यायालये त्वरितम् आवेदनं प्रेषयिष्यन्ति।

"यमुनास्तरः अधिकतया वजीराबादनगरे ६७४ पादपर्यन्तं तिष्ठति तथा च यदा सः निम्नतमः भवति तदा अपि सः ६७२ पादपर्यन्तं तिष्ठति। परन्तु मे ११ दिनाङ्के ६७१.६ पादपर्यन्तं आसीत्, तस्मिन् स्तरे त्रयः दिवसाः यावत् स्थितः। मे १४, १५, २०१९ तमे वर्षे ६७१.९ शुल्के आसीत् ततः मे १६ दिनाङ्के ६७१.३ पादपर्यन्तं अवतरत् ततः तदनन्तरं दिनत्रयेषु ६७१ पादपर्यन्तं अधिकं न्यूनीकृतम्” इति अतिशी अवदत्।

"मे २१ दिनाङ्के इतिहासे प्रथमवारं भवतु, यमुनायाः जलस्तरः ६७०.९ पादपर्यन्तं न्यूनः अभवत्" इति सा अपि अवदत् ।

अतिशी इत्यनेन भाजपायाः आरोपः कृतः यत् एतत् "एए-सर्वकारस्य प्रतिबिम्बं कलङ्कयितुं" "दिल्ली-जनानाम् उपद्रवार्थं" च कृतवती ।

"ते राजधानीयां जलसंकटं सृजितुं इच्छन्ति। अहं जनान् ओ दिल्लीं चेतयितुम् इच्छामि यत् आगामिषु दिनेषु मे २५ पर्यन्तं अधिकानि एतादृशानि कार्याणि भविष्यन्ति। मतदातानां हेरफेरार्थं एतत् करिष्यन्ति। अहं भाजपाय वक्तुम् इच्छामि यत् भवान् दिल्लीनगरस्य जनान् मूर्खं कर्तुं न शक्नोति" इति सा अवदत्।