त्रिशूर (केरल) [भारत], केरलस्य प्रथमः भारतीयजनता पार्टी (भाजपा) सांसदः सुरेश गोपी पूर्वप्रधानमन्त्री इन्दिरा गान्धीं "भारतमाता" तथा च दिवंगतं काङ्ग्रेसनेता केरलस्य पूर्वमुख्यमन्त्री के करुणाकरणं च " साहसी प्रशासकः।"

पेट्रोलियम-प्राकृतिकगैस-राज्यमन्त्री अपि च पर्यटनमन्त्रालयरूपेण नियुक्तः गोपी अद्यैव त्रिशूर्-नगरे करुणाकरणस्य स्मारकस्य 'मुरली-मन्दिरम्'-इत्यस्य दर्शनानन्तरं एतत् वचनं कृतवान्

सः भारतस्य साम्यवादी-मार्क्सवादी-पक्षस्य दिग्गजनेतारः ई.के.नयनारः, के करुणाकरन् च स्वस्य "राजनैतिकगुरुः" इति अपि उल्लेखितवान् ।

उल्लेखनीयं यत् सुरेशगोपी इत्यनेन सद्यः समाप्ते लोकसभानिर्वाचने त्रिशूरक्षेत्रे के करुणाकरणस्य पुत्रं के मुरलीधरणं पराजितम्।

पत्रकारैः सह सम्भाषणं कुर्वन् सुरेशगोपी अवदत् यत्, "नेता करुणाकरन् तस्य पत्नी च, याम् अहं स्नेहेन 'अम्मा' इति वदामि, अहं तान् प्रेषयितुं आगन्तुं न शक्तवान्...यथा वयं इन्दिरा गान्धीं भारतस्य माता इति पश्यामः।

"स्वतः पूर्वं यस्य कस्यचित् अपमानं न कर्तुं किन्तु मम पीढौ नेता करुणाकरणः एकः साहसी नेता आसीत् यस्य अहं बहु आदरं करोमि। अतः स्पष्टतया, यस्य दलस्य सः सदस्यः अस्ति तस्य विषये मम रुचिः भविष्यति" इति गोपी अजोडत्।

अन्येषां दलनेतृणां प्रति तस्य प्रशंसा तस्य "राजनैतिकदृष्टिकोणाः" इति न गणयितुं शक्यन्ते, ते च तस्य विद्यमानपक्षे "अपरिवर्तिताः निष्ठावान् च" एव तिष्ठन्ति इति अपि सः स्पष्टीकरोति स्म

"एकः भारतीयः, देशस्य, भारतीयः च कृते स्थास्य व्यक्तिः इति नाम्ना मम अतीव स्पष्टा राजनीतिः अस्ति। तत् न भग्नव्यम्। परन्तु जनानां प्रति मम यः सम्मानः अस्ति सः मम हृदयात् एव आगच्छति। भवता तत् दातव्यं नास्ति।" any political taste" इति भाजपा सांसदः अवदत्।

सः अवदत् यत् के करुणाकरणः इन्दिरागान्धीसर्वकारे केन्द्रीयमन्त्रीरूपेण केरलस्य कृते सर्वोत्तमप्रशासनिकलाभान् प्राप्तवान्, तस्य समीपं केवलं भाजपायाः ओ राजागोपालः एव आगन्तुं शक्नोति इति च अवदत्।

अभिनेता-राजनेता-परिणतः एषः त्रिशूर-निर्वाचनक्षेत्रे विजयं प्राप्य केरल-देशस्य प्रथमः लोकसभा-सांसदः अभवत् । सः सत्ताधारी वाम-लोकतान्त्रिक-मोर्चा-अभ्यर्थिनं वी.एस. सुनीलकुमार, ७४,६८६ मतान्तरेण ।

गोपी मोदी ३.० मन्त्रिमण्डले राज्यमन्त्रीरूपेण शपथग्रहणं कृतवान् । सः अस्मिन् सप्ताहे प्रारम्भे मंगलवासरे प्रातःकाले पेट्रोलियम-प्राकृतिकवायुराज्यमन्त्रीरूपेण अपि च पर्यटनमन्त्रालयस्य कार्यभारं स्वीकृतवान्।