भुवनेश्वरः, ओडिशानगरे लोसभा-विधानसभानिर्वाचनात् पूर्वं दलान्तरणस्य प्रचलति प्रवृत्तेः मध्यं केन्द्रपदस्य पूर्वभाजदविधायकः सिप्र मल्लिकः काङ्ग्रेस-पक्षे सम्मिलितः, ओडिया-अभिनेत्री वर्षाप्रियादर्शिनी तु सत्ताधारीक्षेत्रीयपक्षे सम्मिलितः।

मल्लिक् २००९ तमे वर्षे केन्द्रपारातः विधानसभायाः सदस्यत्वेन निर्वाचिता, परन्तु २०१४ तमे वर्षे २०१९ तमे वर्षे च दलस्य टिकटं अङ्गीकृतवती ।यद्यपि सा २०१९ तमे वर्षे निर्दलीयरूपेण नामाङ्कनं दाखिलवती आसीत् तथापि पश्चात् सा तत् निवृत्ता क्षेत्रीयदलस्य समर्थनं च कृतवती

परन्तु भाजदः काङ्ग्रेसस्य टर्नकोटं पूर्वविधायकं गणेश्वरबेहेरं च सीटतः स्थापयितुं शक्नोति इति संकेतं प्राप्य दलं त्यक्तुं निश्चयं कृतवती।

ओडिशा-नगरस्य पूर्वमन्त्री स्वर्गीयप्रहल्लाद मल्लिकस्य पुत्री सिप्रा गुरुवासरे ओपीसीसी-अध्यक्षस्य पूर्वाध्यक्षप्रसादहरिचन्दनसहिताः वरिष्ठकाङ्ग्रेसनेतृणां उपस्थितौ th भव्यपुराणपक्षे सम्मिलितवती।

सिप्रा इत्यनेन उक्तं यत् तस्याः कृते एषः महत्त्वपूर्णः दिवसः अस्ति यतः सा यस्य राष्ट्रियदलस्य सदस्यः आसीत् तस्य राष्ट्रियदलेन सह नूतनयात्राम् आरभ्यत इति।

अभिनेत्री वर्षा प्रियदर्शिनी राज्यसभा सांसद सास्मी पत्रा जी के उपस्थिती में भाजद में सम्मिलित हुआ। तस्याः पूर्वपतिः केन्द्रपदस्य उपविष्टः सांसदः अनुभवमोहन्त्यः भाजपा-पक्षे सम्मिलितुं भाजद-पक्षं त्यक्त्वा प्रायः सप्ताहत्रयानन्तरं सा दलस्य सदस्यतां प्राप्तवती ।

वर्षा मुख्यमन्त्री नवीनपटनायकस्य महान् प्रशंसकः इति वदन् पत्रा अवदत् यत् "सा महिलासशक्तिकरणाय कार्यं कुर्वती अस्ति, विशेषतः मासिकधर्मस्य स्वच्छतायाः जागरूकतां सृजति। सा महिलानां जीवनस्य पुनर्निर्माणे अपि कोविड्-महामारी-काले साहाय्यं कृतवती आसीत्।

वर्षा पटनायकस्य दलस्य भागः भूत्वा गौरवं अनुभवति इति अवदत्। "सर (पटनायक) महान् सज्जनः अस्ति यः कदापि कस्यचित् विषये दुष्टं न वदति" इति अभिनेत्री अवदत्, था सा अनुशासितकार्यकर्तारूपेण कार्यं करिष्यति इति च अवदत्।