भुवनेश्वर (ओडिशा)[भारत], ओडिशा-विधानसभानिर्वाचने ७७ सीटैः १९ लोकसभासीटैः च भाजपा अग्रणीः इति ईसीआई-द्वारा आधिकारिकप्रवृत्तिभिः ज्ञातस्य अनन्तरं ओडिशा-भाजपा-उपाध्यक्षः गोलक-मोहापात्रः अवदत् यत् ओडिशा-देशस्य जनाः वर्तमान-बीजू-इत्यनेन तृप्ताः सन्ति जनतादल (भाजद) तथा प्रधानमन्त्री नरेन्द्रमोदीं नेतारं कृत्वा अग्रे गन्तुं निश्चयं कृतवन्तः।

मोहपात्रः अवदत् यत्, "ओडिशा-नगरस्य जनाः वर्तमानसर्वकारेण तप्ताः आसन्, भाजपायाः कार्यकर्तारः ओडिशायां बहु कार्यं कृतवन्तः। पीएम मोदी-केन्द्रीयमन्त्रिणां च निर्वाचनसभाः अस्मान् लाभान्विताः। सीएम नवीन पटनायकः एकस्मिन् मध्ये पश्चात् अस्ति the seats right now.

सः अपि अवदत् यत् ओडिशा-देशस्य जनाः पीएम-नरेन्द्रमोदी-महोदयेन सह अग्रे गन्तुं निश्चयं कृतवन्तः, ते बीजू-जनता-दलात् (भाजद-दलस्य) मुक्तिं प्राप्तुम् इच्छन्ति।

"प्रवृत्तिं दृष्ट्वा वयं वक्तुं शक्नुमः यत् सायं यावत् भाजपा राज्ये सर्वकारं निर्मास्यति। ओडिशा-देशस्य जनाः भाजपायाः पूर्णसमर्थनं कृतवन्तः" इति सः अपि अवदत्।

ईसीआई द्वारा आधिकारिकप्रवृत्त्यानुसारं भाजपा बहुमतस्य अङ्कं पारयति; ओडिशा-विधानसभानिर्वाचने ७७ आसनेषु अग्रणीः । राज्ये २१ लोकसभासीटेषु १९ सीटेषु भाजपा अपि अग्रणी अस्ति। ५३ सीटैः भाजदः, १२ सीटैः काङ्ग्रेसः अग्रणीः अस्ति । ओडिशा-विधानसभायां बहुमतस्य चिह्नं ७४ अस्ति ।

इदानीं राज्यस्य लोकसभा-राज्यविधानसभा-निर्वाचनस्य नवीनतमप्रवृत्तेः अनन्तरं भाजपा-मुख्यालये उत्सवस्य मध्यं लड्डू-सज्जीकरणं क्रियते।

लोकसभानिर्वाचनस्य सप्तमस्य अन्तिमचरणस्य च सह ओडिशानगरे मतदानस्य समाप्तिः जूनमासस्य प्रथमदिनाङ्के अभवत् । संसदनिर्वाचनेन सह ओडिशानगरे विधानसभानिर्वाचनं युगपत् एव अभवत् ।

अद्यतनगणनायाः पूर्वं ओडिशाराज्यपालः रघुबरदासः जूनमासस्य ३ दिनाङ्के ओडिशाराज्यस्य १६ तमे विधानसभां विघटितवान् आसीत् ।

कुल २१ लोकसभानिर्वाचनक्षेत्राणि, १४६ विधानसभानिर्वाचनक्षेत्राणि च सन्ति इति ओडिशा-नगरे प्रथमचरणं मे १३ दिनाङ्के, तदनन्तरचरणं च मे २०, मे २५, जूनमासस्य १ दिनाङ्के च आयोजितं चतुर्णां चरणानां मतदानं कृतम्