अयोध्या (उत्तरप्रदेश), राममन्दिरस्य निर्माणं देशे सर्वत्र भाजपा-अभियानस्य मुख्यः तख्ता आसीत् । विडम्बना अस्ति यत् अयोध्यायां एव मतदानस्य पिचः कार्यं न कृतवान् ।

फैजाबादलोकसभाक्षेत्रं यस्मिन् मन्दिरनगरं पतति, तत्र लोकसभानिर्वाचने स्वस्य द्विवारं सांसदं लल्लूसिंहं अङ्गीकृतम्। समाजवादीपक्षस्य अवधेशप्रसादः ५४,५६७ मतैः पराजितः ।

अयोध्यापराजयः सम्पूर्णे राज्ये सत्ताधारी भाजपायाः विघ्नानां पृष्ठभूमितः आगता – २०१९ तमे वर्षे ६२ सीटानां तुलने अस्मिन् समये केवलं ३३ आसनानि प्राप्तवती।एकं कारणं विस्तृतमार्गाणां कृते स्थानं कल्पयितुं गृहाणां ध्वंसनं भवितुम् अर्हति स्म।

परन्तु केचन स्थानीयजनाः अस्य भाजपा-पराजयस्य कृते रामायणस्य आह्वानं प्रतिरोधयितुं न शक्तवन्तः |

"लल्लूसिंहः कः यदा रावणः स्वस्य दम्भस्य कारणेन स्वस्य लङ्काम् उद्धारयितुं न शक्तवान्" इति गृहस्थं चालयन् प्रज्जवलसिंहः मतं न प्राप्तवन्तः, “समस्या न भविष्यति” इति ।

सिंहः अपि दावान् अकरोत् यत् भाजपासांसदः स्वस्य अभियानं गम्भीरतापूर्वकं न गृह्णाति।

अयोध्यानगरे सः केवलं प्रधानमन्त्रिणा नरेन्द्रमोदीना सह आयोजिते रोड्शो इत्यस्य समये एव दृश्यते स्म” इति व्यापारी अवदत्।

आरएसएस-सम्बद्धस्य अखिलभारतीयविद्यार्थीपरिषदः (ABVP) सदस्यत्वेन लल्लूसिंहः १९८९ तमे वर्षे अयोध्यायां राममन्दिरस्य निर्माणार्थं आन्दोलने सक्रियरूपेण भागं गृहीतवान् आसीत्, यत्र कदाचित् बाबरीमस्जिदः स्थितः आसीत्

अधुना ६९ वर्षीयः सः पञ्चवारं उत्तरप्रदेशविधानसभायाः सदस्यः निर्वाचितः अस्ति – लोकसभायां कार्यकालद्वयं विहाय।

हनुमानगढीमन्दिरस्य महन्तराजुदासः अपि भाजपायाः पराजयस्य दोषं प्रत्याशीं उपरि स्थापयति इव आसीत् न तु दलस्य उपरि।

“भाजपायाः सह अस्माकं कोऽपि समस्या नासीत् । परन्तु अभ्यर्थी समाजात् सर्वथा विच्छिन्नः आसीत्, तस्मिन् दम्भः अपि प्रविष्टः आसीत्" इति सः अवदत्।

अयोध्यानगरस्य मन्दिरस्य भाजपा नगदं कर्तुं असफलतां प्राप्तवती वा इति पृष्टः पुरोहितः अवदत् यत्, “राममन्दिरं सर्वदा विश्वासस्य विषयः एव आसीत्, न तु किमपि पूंजीकरणीयम्। अहं तेषां जनानां कृते कृतज्ञः अस्मि ये भाजपायाः मतदानं कृतवन्तः, राममन्दिरस्य उपरि कस्यचित् तालं स्थापयितुं न अनुमन्यन्ते स्म।"

राममन्दिरस्य मुख्यपुरोहितः सत्येन्द्रदासः अयोध्यानिर्वाचनपरिणामं "आश्चर्यजनकं" इति उक्तवान्, परन्तु प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य तृतीयवारं विजयस्य कारणं देवतायाः आशीर्वादं दत्तवान्। "यदि सः पुनः पीएम अभवत् तर्हि रामलल्लस्य परोपकारस्य कारणेन एव अस्ति।"

विडम्बना अस्ति यत् मन्दिरनगरस्य विकासः “सौन्दर्यीकरणं” च भाजपा-पराजये महत्त्वपूर्णं कारकं भवितुम् अर्हति स्म ।

सपा-जिल्लाप्रमुखः पारसनाथयादवः आक्रोशितवान् यत् मार्गाणां विस्तारार्थं गृहाणि ध्वस्तानि सन्ति।"भगवानरामस्य देशे जनाः अवदन् यत् तेषां प्रति अन्यायः क्रियते, तेषां स्थानात् च उन्मूलिताः भवन्ति" इति सः अवदत्।

अयोध्यायाः भाजपा-नगराध्यक्षः गिरीशपतित्रिपाठी अवदत् यत्, "न संशयः, एते लोकसभानिर्वाचनपरिणामाः अस्माकं कृते आघातरूपेण आगताः।” सः अवदत् यत् प्रतिद्वन्द्विनः जातिपत्तेः क्रीडां कुर्वन्ति इति कारणेन एतत् अभवत्, “कथञ्चित्, वयं तानि वस्तूनि अवगच्छामः” इति ।

रामजन्मभूमि-बाबरी-मस्जिद-प्रकरणे एकः मुकदमेबाजः इकबाल-अन्सारी इत्यनेन उक्तं यत् निर्वाचनात् पूर्वं अयोध्या-नगरस्य जनाः कथं मतदानं करिष्यन्ति इति ज्ञापयितुं न दत्तवन्तः |.

दिव्यम् अपि आहूतवान् । “अयोध्यायां साधवः द्रष्टारः च बहु सन्ति । भवान् एतत् ईश्वरस्य (‘भगवान की मर्जी) इच्छां मन्यते” इति सः अवदत्।

भाजपा-प्रत्याशीविरुद्धं किमपि मुस्लिम-“समेकनं” नकारयन् इव सः अवदत् यत्, “अयोध्यायां मुसलमानानां जनसंख्या नगण्यम् अस्ति तथा च विजयः वा पराजयः वा भवति वा, तत् हिन्दुमतस्य कारणेन एव अस्ति।

उज्ज्वलागैससंयोजनयोजनायाः १० कोटिलाभार्थिनी मीरा मंझी इत्यस्याः गृहं प्रधानमन्त्रिणा गतं, सा पुनः अयोध्यायाः मतदातानां कृते "किमपि सार्थकं" न कृतवान् "सार्थकं" अभ्यर्थिनं दोषं दत्त्वा परिणामः सर्वथा आश्चर्यजनकः नास्ति इति अवदत् .