कोस्टा रिका-क्रीडायाः अनन्तरं विनिसियस्-इत्यस्य विषये बहु आलोचना अभवत् यतः रियल-मैड्रिड्-क्रीडायाः अग्रेसरः क्रीडायां प्रभावं कर्तुं असफलः अभवत् । २३ वर्षीयः ‘An almost perfect match’ इति क्रीडन् बहवः द्वेषिणः गलताः इति सिद्धवान् ।

“अद्य सः अतीव महत्त्वपूर्णां भूमिकां निर्वहति स्म । सः प्रायः सम्यक् मेलनं कृतवान्, अतीव उत्तमाः परिस्थितयः अवसराः च निर्मितवान् । सः गतिशीलः, अतीव प्रभावी, ऋजुः, प्रत्यक्षः च आसीत् । सः अन्यैः क्रीडकैः सह उत्तमं क्रीडितवान्, सुन्दरं च सङ्घटनं कृतवान्, तस्य महती क्षमता अस्ति” इति मुख्यप्रशिक्षकः डोरिवालः क्रीडानन्तरं संवाददातृभ्यः अवदत्।

विनिसियस् ३५ तमे मिनिट् मध्ये गोलस्य आरम्भं कृतवान् ततः पूर्वं स्वस्य गणनां दुगुणं कृत्वा प्रथमार्धे स्थगितसमये पञ्चनिमेषेषु क्रीडायाः तृतीयं गोलं कृतवान् सः तृतीयं गोलम् अपि कर्तुं शक्नोति स्म किन्तु लुकास् पकेटा इत्यस्मै दण्डेन स्पर्धायाः स्कोरिंग्-सङ्ख्यां उद्घाटयितुं अवसरं दत्तवान् ।

ब्राजीलस्य अग्रेसरः कुण्ठितः कोस्टा रिकाविरुद्धस्य क्रीडायाः अनन्तरं पत्रकारैः सह भाषितवान् आसीत् यत्र सः राष्ट्रियदलेन सह स्वस्य संघर्षस्य पृष्ठतः कारणस्य विषये उक्तवान् आसीत् तथा च सः कथं जानाति यत् तस्य कुत्र सुधारस्य आवश्यकता अस्ति तथा च सः निश्चितरूपेण पराग्वे विरुद्धं स्वस्य तेजस्वी आउटिंग् इत्यनेन स्वस्य टिप्पणीनां समर्थनं कृतवान् .

"प्रत्येकवारं यदा अहं राष्ट्रियदलस्य कृते क्षेत्रे प्रविशति तदा मम त्रयः चत्वारः वा क्रीडकाः मां चिह्नितवन्तः। नूतनाः प्रशिक्षकाः, नूतनाः क्रीडकाः, सर्वं समयं लभते। अस्माकं प्रशंसकाः इच्छन्ति यत् सर्वं तत्क्षणमेव भवतु, परन्तु वयं शनैः शनैः गच्छामः। अग्रिमे game, अहं निश्चयेन वयं बहु उत्तमं क्रीडामः यतोहि वयम् अधुना पूर्वमेव अवगच्छामः यत् स्पर्धा कीदृशी भविष्यति, रेफरी कीदृशी भविष्यति च वयं जानीमः यत् वयं सुधारं कर्तुं शक्नुमः, अस्माभिः अपि सुधारः कर्तव्यः अस्माकं दलस्य कृते किं सुधारयितुम्, विकसितुं, किं कर्तुं च शक्नोमि" इति कोस्टा रिका-विरुद्धं ०-० इति बराबरी-क्रीडायाः अनन्तरं कुण्ठितः विनिसियस् अवदत् ।

क्वार्टर्-फायनल्-क्रीडायाः पूर्वं ब्राजीलस्य अन्तिमः समूह-चरणस्य क्रीडा रूपेण कोलम्बिया-देशस्य विरुद्धं भविष्यति, ये ट्रोट्-क्रीडायां अन्तिम-दश-क्रीडासु विजयं प्राप्तवन्तः, तालिकायाः ​​शीर्षस्थाने च सन्ति सेलेकाओ सम्प्रति द्वितीयस्थाने उपविष्टः अस्ति तथा च ते तृतीयस्थाने स्थितस्य कोस्टा रिकादेशात् त्रयः अंकाः उपरि उपविशन्ति तथा च तदपि बहु श्रेष्ठेन लक्ष्य-अन्तरेण सह अग्रिम-परिक्रमाय वस्तुतः योग्यतां प्राप्तवन्तः।