क्लबः खिलाडी च रियल मेड्रिड्विरुद्धं चॅम्पियन्स् लीग् अन्तिमपक्षे पराजितस्य सप्ताहद्वयानन्तरं ३५ वर्षीयस्य प्रस्थानस्य घोषणां कर्तुं सामाजिकमाध्यमेषु गतवन्तौ।

“बोरुसिया डॉर्टमुण्ड्, मेट्स् हम्मेल्स् च विच्छेदं करिष्यन्ति। जर्मन-रक्षकः क्लबे त्रयोदशवर्षेभ्यः अधिकं समयं व्यतीतवान् अस्ति तथा च अन्येषु अनेकेषु उपलब्धिषु क्लबेन सह द्वौ बुण्डेस्लिगा-उपाधिद्वयं, डीएफबी-पोकल्स् च जित्वा महत्त्वपूर्णं चिह्नं त्यक्तवान् वयं मिलित्वा कृतस्य सफलस्य धावनस्य कृते कृतज्ञाः स्मः” इति क्लबेन X इत्यत्र प्रकाशितं वक्तव्यं पठितम्।

इदं ज्ञातं यत् हम्मेल्स् मुख्यप्रशिक्षकः एडिन् तुर्जिक् च मध्ये पतनं जातम् यत् अन्तिमपक्षस्य किञ्चित् दिवसपूर्वं द्वयोः मध्ये मौखिकविवादः अभवत् तथा च हम्मेल्स् स्पष्टं कृतवान् यत् यदि टेर्जिक् प्रभारी एव तिष्ठति तर्हि सः स्वस्य अनुबन्धस्य विस्तारं न करिष्यति इति।

हम्मेल्स् इत्यस्य प्रस्थानात् एकदिनपूर्वमेव टेर्जिक् इत्यस्य क्लबं त्यक्तुं निर्णयं क्लबं घोषितवान् ।

“कृष्ण-पीतयोः कुलम् १३ वर्षाणाम् अधिकं कालः समाप्तः भवति । व्यावसायिकरूपेण स्थापिताः वयं मिलित्वा प्रमुखाः उपाधिः आचरितवन्तः, बीवीबी इत्यनेन सह अविस्मरणीयं समयं च अनुभवामः। साझीकृताः क्षणाः सदा स्थास्यन्ति। वयं च सर्वदा बोरुसिया-प्रशंसकाः भविष्यामः...सर्वस्य कृते धन्यवादः!” हम्मेल्स् इत्यनेन स्वस्य इन्स्टाग्राम-अकाउण्ट्-मध्ये प्रकाशितं वक्तव्यं पठन्तु ।

मुख्यप्रशिक्षकः तेषां द्वयोः अनुभविनो दिग्गजौ हम्मेल्स्, मार्को रेउस् च इदानीं क्लबं त्यक्तवन्तौ, पीतस्य कृष्णस्य च कृते नूतनः युगः संकेतं करोति यतः ते आगामिषु वर्षेषु दलस्य मार्गदर्शनार्थं कनिष्ठपक्षं प्रति पश्यन्ति। समाचारानुसारं पूर्वः डॉर्टमुण्ड्-क्रीडकः वर्तमानसहायकप्रशिक्षकः च नुरी साहिन् बीवीबी-संस्थायाः अग्रिमप्रबन्धकस्य मृगयायां अग्रणी अस्ति ।