जम्मू, अत्र स्थितेन विशेषेण सीबीआई-न्यायालयेन मंगलवासरे एकस्याः बीमाकम्पन्योः प्यानलस्य अन्वेषकः सहितं द्वयोः व्यक्तियोः कृते २००७ तमे वर्षे बोगसदावैः सम्बद्धे प्रकरणे कठोरकारावासस्य दण्डः दत्तः।

सीबीआई-प्रकरणानाम् विशेषन्यायाधीशः जम्मू-महोदयेन ओरिएंटल-बीमा-कम्पनी-अनुसन्धातारं आर एन-टिक्कू-इत्येतत् ३०,०००-रूप्यकाणां दण्डेन सह त्रिवर्षस्य कठोरकारावासस्य (आरआइ), दावेदारस्य सतीशचन्दर-वसूरी-इत्यस्य च ६०,००० रुप्यकाणां दण्डेन सह पञ्चवर्षस्य आरआआइ-दण्डस्य दण्डः दत्तः।

सीबीआई-अनुसारं, प्रकरणं 13 अप्रैल, 2007 दिनाङ्के th अभियुक्तानां विरुद्धं पञ्जीकृतम् यत् तेषां आरोपानाम् अनन्तरं यत् ते अन्यस्मिन् सह षड्यंत्रं कृतवन्तः, श्रीनगरे स्थितानां ख-इत्यस्य सूचनाप्राप्तानाम् आवासगृहाणां कृते बोगसबीमादावानां प्रस्तुतीकरणं कृतवन्तः, येषु आतङ्कितः इति सूचना अभवत् १९९७-९८ तमवर्षस्य कालखण्डे अग्निः अभवत् ।

ततः परं आरोपः कृतः यत् अभियुक्ताः बीमाकम्पनीतः ९,५२,९१३ रुप्यकाणां अनुचितदावाः प्राप्तवन्तः यद्यपि जम्मू-कश्मीर-अग्नि-आपातकाल-सेवा-कमाण्ड्, श्रीनगरस्य अभिलेखानुसारं सम्बन्धित-कालखण्डे कोऽपि अग्नि-घटना न अभवत्

अन्वेषणं समाप्तं कृत्वा प्रकरणे ओ १८ फरवरी २००९ दिनाङ्के आरोपपत्रं दाखिलम् इति सीबीआई इत्यनेन उक्तं, आरोपपत्रं आरोपितसर्वेक्षकः सुभाष सराफः, अन्वेषकः टिक्कू, वसूरी, प्राच्यबीमायाः विकासकाधिकारी बद्रीनाथकौलः च विरुद्धं दाखिलः इति च उक्तम्।

एजेन्सी इत्यनेन उक्तं यत्, २०१० तमस्य वर्षस्य नवम्बर्-मासस्य १६ दिनाङ्के सर्वेषां अभियुक्तानां विरुद्धं आरोपाः स्थापिताः आसन् ।

अभियुक्तौ सराफ-कौल्-योः विवेचनस्य समये अवधिः समाप्तः इति सीबीआय-संस्थायाः कथनम् अस्ति ।

केन्द्रीय एजेन्सी इत्यनेन उक्तं यत् सीबीआइ इत्यनेन ३२ साक्षिणः ९७ दस्तावेजाः च परीक्षिताः ये आरोपानाम् समर्थनं कृतवन्तः ये न्यायालये विवादस्य परीक्षायां स्थिताः।